________________
सिद्धान्तसारादिसंग्रहेप्रतिमाः पालनीयाः स्युरेकादश गृहेशिनां । अपवर्गाधिरोहाय सोपानन्तीह ताः पराः ॥२१॥ कलौ काले वने वासो वय॑ते भुनिसत्तमैः । स्थीयते च जिनागारे ग्रामादिषु विशेषतः ॥२२॥ तेषां नैग्रंथ्यपूतानां मूलोत्तरगुणार्थिनां । नानायतिनिकायानां छमस्थज्ञानराजिनाम् ॥२३॥ ज्ञानसंयमशौचादिहेतूनां प्रासुकात्मना । पुस्तपिञ्छकमुख्यानां दानं दातुर्विमुक्तये ॥ २४ ॥ येनाद्यकाले यतीनां चैय्यावृत्त्यं कृतं मुदा । तेनैव शासनं जन प्रोद्धृत शर्मकारणम् ॥२५॥ उत्तुंगतोरणोपेतं चैत्यागारमवक्षयं । कर्त्तव्यं श्रावकैः शक्त्यामरादिकमपि स्फुटम् ॥२६॥ येन श्रीमजिनेशस्य चैत्यागारमनिन्दितं । कारितं तेन भव्येन स्थापितं जिनशासनम् ॥२७॥ गोभूमिस्वर्णकच्छादिदानं वसतयेऽहतां । कर्तव्यं जीर्णचैत्यादिसमुद्भरणमप्यदः ॥२८॥ सिद्धान्ताचारशास्त्रेषु वाच्यमानेषु भक्तितः। धनव्ययो व्ययो नृणां जायतेऽत्र महर्द्धये ॥२९॥ दयादत्यादिमिनूनं धर्मसन्तानमुद्धरेत् । दीनानाथान्नपि प्रातान्धिमुखान्नैव कल्पयेत् ॥३०॥ व्रतशीलानि यान्येच रक्षणीयानि सर्वदा । एकेनैकेन जायन्ते देहिनां दिथ्यसिद्धयः ॥३शा