________________
रत्नमाला।
विरत्या संयमेनापि हीनः सम्यत्त्ववाभरः । स देवं याति कर्माणि शीर्णयत्येव सर्वदा ।।१०॥ अबद्धायुष्कपक्षे तु नोत्पत्तिः सप्तभूमिषु । मिथ्योपपादत्रितये सर्वत्रीषु च नान्यथा ॥१॥ महावताणुव्रतयोरुपलब्धिनिरीक्षते। स्वर्गेऽन्यत्र न सम्भाव्यो व्रतलेशोऽपि धीधनैः ॥१२॥ संवेगादिपरः शान्तस्तत्वनिश्चयवानरः । अन्तुर्जन्मजरातीतः पदवीमवगाहते ॥१३॥ अणुव्रतानि पञ्चैव त्रिप्रकारं गुणवतं । शिक्षात्रतानि चत्वारीत्येवं द्वादशधा व्रतम् ॥१४॥ हिंसातोऽसत्यतश्चौर्यात् परनार्याः परिग्रहात् । विमतेविरतिः पञ्चाणुव्रतानि गृहेशिनाम् ॥१५!! गुणवतानामाचं स्यादितं तद्वितीयकम् । अनर्थदण्टबिरतिस्तृतीयं प्रणिगद्यते ॥१६॥ भोगोपभोगसंख्यानं शिक्षाव्रतमिदं भवेत् । सामायिक प्रोपधोपवासोतिथिषु पूजनम् ।।१७|| मारणान्तिकसल्लेख इत्येवं तच्चतुष्टयं । देहिनः स्वर्गमोक्षकमाधनं निश्चितक्रमम् ॥१८॥ मद्यमांसमधुत्यागसंयुक्ताणुव्रतानि नुः। अष्टौ मूलगुणाः पञ्चोदुम्बेरैश्चार्भकेष्वपि ॥१९॥ वस्त्रपूतं जलं पेयमन्यथा पापकारणं ।। स्नानेऽपि शोधनं वारः करणीयं दयापरैः ॥२०॥