________________
अमृताशीतिः।
तस्मिन् बोधमयप्रकाश विशदे मोहान्धकारापहे येऽन्तर्यामिनि पूरुषे प्रतिहताः संशेरते ते हताः॥७१।।
__ आत्मपरिज्ञानम् । करणजनितबुद्धिर्नेक्षते मूर्तिमुक्तं
श्रुतजनितमतिर्यास्पष्टमेयावभासा | उभयमतिनिरोधे स्पष्टमयलमा
समदिवसनिवासं शाश्वतं लप्स्यसे स्वम् ॥७२॥ प्राणापानप्रयाणः कफपवनभवव्याद(ध)यस्तावदेते
स्पन्ददृष्टेश्व तावत्तव चपलतया न स्थिराणीन्द्रियाणि | मोगा ये (ए) ते च भोक्ता त्वमपि भवसि हे हेलया यावदन्तः साधो! साधूपदेशाद्विशसि न परमब्रह्मणो निष्कलस्य॥७३।।
निर्विकल्पसमाधिः। ब्रह्मांडं यस्य मध्ये महदपि सदृश दृश्यते रेणुनेदं
तस्मिन्नाकाशरन्ध्र निरवधिनि मनो दरमायोज्य सम्यक् । तेजोराशौ परेऽस्मिन्परिहृतसदसद्धत्तितो लन्धलक्ष्यां
हे दक्षाध्यक्षरूपे भव भवसि भवाम्भोधिपारावलोकी||७४|| संसारसारकर्मप्रचुरतरमरुत्प्रेक्षणादाम्य भ्रात
ब्रह्मांडखण्डे नवनवकुवपुलता मुञ्चता च | कस्कः कौतस्कुतः कचिदपि विषयो न भुक्तो यो न मुक्तो जातेदानी विरक्तिस्तक यदि विश रे ब्रह्मगम्भीर
सिन्धुम् ।।७५॥ बहिरास्मस्वरूपम् । पारावारोऽतिपारः सुगिरिरुरुरय रे वरं तीर्थमेतत्
वारङ्गत्तरङ्गसुरसरिदपरा रेवतीशो हरिर्वा ।