SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रहे तदलममलमेकं निष्कलं निष्क्रियस्सन् भज भजसि समाधेः सत्फलं येन नित्यम् ॥ ६६ ।। जटासिंहनन्याचार्यवृत्तम् । तावक्रियाः प्रवर्तन्ते याबद्वैतस्य गोचरं । अद्वये निष्कले प्राप्ने निष्क्रियस्य कुतः क्रिया ॥ ६ ॥ बन्धमोक्षौ । अहमहमिह भावाद्भावना यावदन्त भवति भवति बन्धस्तादेलोपि नित्यः । क्षणिकमिदमशेष विश्वमालोक्य तस्माद्वज शरणमवन्धः शान्तये त्वं समाधेः ॥६८॥ अकलंकदेवप्तम् । साहंकारे मनसि न समं याति जन्मप्रबन्धो नाहंकारचलति हृदयादात्मदृष्टा(ष्ट्यां) च सत्यां । अन्यः शास्त्रो जगति च यतो नास्ति नैरात्मवादी नान्यस्तस्मादुपशमविथेस्तन्मतादस्ति मार्गः॥६९।। रविस्यमयवि(मि)न्दुर्योतयन्तो पदार्थान् विलसति सति यस्मिन्नासती मौतु ? भातः। तदपि बत ! हतात्मा ज्ञानपुस्तेऽपि तस्मिन् व्रजति महति मोह हेतुना केन कश्चित् ॥७॥ कुन्दकुन्दाचार्ष्यामिप्रायः। ये लोकं ज्वलत्यनल्पमहिमा सोप्येष तेजोनिधि यस्मिन् सत्यवभाति नासति पुनर्देवोंशुमाली स्वयं ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy