________________
अमृताशीतिः ।
स्वस्मिन् सदाभलासत्वाभीष्टनापकत्वतः खयं हि तत्प्रयोक्तृत्वादात्मैव गुरुरात्मनः ॥ ६ ॥
मोक्षमार्गः । हगवगमनवृत्तस्वखरूपप्रविष्टो
व्रजति जलधिकल्पं ब्रह्मगम्भीरभावं । त्वमपि सुनयमत्वान्मद्वचस्सारमस्मिन्
भवसि भव भवान्तस्थायिधामाधिपस्त्वम् ।। ६३॥! यदि चलति कथञ्चिन्मानसं स्वस्वरूपा
दुमति बहिरतस्ते सर्वदोषप्रसङ्गः। तदनवरतमन्तर्मनसं विग्नचित्तो
भव भवसि भवान्तस्थायिधामाधिपस्त्वम् ॥६॥
उत्कम्।
अहिंसाभूतानामित्यादिसमन्तभद्रवचनम् ।
शरीरनिर्मोहः।। बाहिरबाहिरसारे दुःखभारे शरीरे
क्षयिणि बत रमन्ते मोहिनोऽस्मिन् वराकाः। इति यदि तव बुद्धिनिर्विकल्पस्वरूपे भव भवसि भवान्तस्थायिधामाधिपस्त्वम् ।। ६५ ।।
अजगमजङ्गमयो रागाद्युत्पत्तिहेतुः ।। इदमिदमतिरम्यं नेदमित्यादिभेदा
द्विद्धति पदमेते रागरोषादयस्ते ।