SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ -nr-nirm mannamrurunninin..... सिद्धान्तसारादिसंग्रहे दिव्योपदेशः। स्वरनिकरविसर्गव्यञ्जनाधक्षरैर्य द्रहितमहितहीनं शाश्वतं मुक्तसंख्यम् । अरसतिमिररूपस्पर्शगन्धाम्बुवायु शिखिपवनसखाणुस्थूलदिक्चक्रवालम् ।। ५७ ।। स्वरजननजराणां वेदना यत्र नास्ति परिभवति न मृत्युन गतिर्नो गतिर्वा । तदतिविशदचित्तैर्लभ्यतेनेऽपि तत्त्वं गुणगुरुगुरुपादांभोजसेवाप्रसादात् ॥ ५८।। गुरूपदेशः । गिरिगहनगुहाधारण्यशून्यप्रदेश स्थितिकरणनिरोधध्यानतीर्थोपसेवा । प्रपठनजपहोमब्रह्मणो नास्ति सिद्धि मेगय तदपरत्वं भोः प्रकारं गुरुभ्यः ॥ ५९ ।। दृगवगमनलक्ष्म स्वस्य तत्वं ममन्ता गतमपि निजदेहे देहिभिपिलक्ष्यम् । तदपि गुरुवचोभिर्योध्यते तेन देवो गुरुरधिगततत्वस्तत्वतः पूजनीयः ॥६० ।। विद्यानन्दे अभितफलसिद्धेः इत्यादि विद्यानन्दस्वामिभिरुक्तम् । अभिमतफलसिद्धेरभ्युपायः सुबोधः प्रभवति स च शास्त्रात्तस्य चोत्पत्तिरातात् । हह भवति स पूज्यस्तत्प्रसादात्प्रबुद्धे. ने हि कृतमुपकार साधचो विसरन्ति ।। ६१ ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy