________________
-nr-nirm mannamrurunninin.....
सिद्धान्तसारादिसंग्रहे
दिव्योपदेशः। स्वरनिकरविसर्गव्यञ्जनाधक्षरैर्य
द्रहितमहितहीनं शाश्वतं मुक्तसंख्यम् । अरसतिमिररूपस्पर्शगन्धाम्बुवायु
शिखिपवनसखाणुस्थूलदिक्चक्रवालम् ।। ५७ ।। स्वरजननजराणां वेदना यत्र नास्ति
परिभवति न मृत्युन गतिर्नो गतिर्वा । तदतिविशदचित्तैर्लभ्यतेनेऽपि तत्त्वं गुणगुरुगुरुपादांभोजसेवाप्रसादात् ॥ ५८।।
गुरूपदेशः । गिरिगहनगुहाधारण्यशून्यप्रदेश
स्थितिकरणनिरोधध्यानतीर्थोपसेवा । प्रपठनजपहोमब्रह्मणो नास्ति सिद्धि
मेगय तदपरत्वं भोः प्रकारं गुरुभ्यः ॥ ५९ ।। दृगवगमनलक्ष्म स्वस्य तत्वं ममन्ता
गतमपि निजदेहे देहिभिपिलक्ष्यम् । तदपि गुरुवचोभिर्योध्यते तेन देवो गुरुरधिगततत्वस्तत्वतः पूजनीयः ॥६० ।।
विद्यानन्दे अभितफलसिद्धेः
इत्यादि विद्यानन्दस्वामिभिरुक्तम् । अभिमतफलसिद्धेरभ्युपायः सुबोधः
प्रभवति स च शास्त्रात्तस्य चोत्पत्तिरातात् । हह भवति स पूज्यस्तत्प्रसादात्प्रबुद्धे. ने हि कृतमुपकार साधचो विसरन्ति ।। ६१ ॥