________________
अमृताशीतिः
कुरुत कुरुत यूयं योगयुक्तं स्वचित्तं तृणजललवतुल्यैः किमफलैः क्षौद्रसिद्धये ॥ ५२ ॥
by
र् ।
सकलदृगयमेकः केवलज्ञानरूपो विद्धति पदमस्मिन्साधवः सिद्धिसिद्धयै ।
९५
तदलममुमनूनं नादमाराध्य सम्यक
स्वमपि भव शुभात्मा सिद्धिसीमन्तिनीशः ॥ ५३ ॥ ज्योतिरनाहतम् ।
बहिरबाहि रुदारज्योति रुद्रासदीपः
स्फुरति यदि तवायं नाभिपद्मे स्थितस्य । अपसरति तदानीं मोहघोरान्धकारवरणकरणदक्षो मोक्षलक्ष्मीदिदृक्षोः ॥ ५४ ॥
धम्मंध्यानोपसंहारः ।
इति निगदितमेतद्देशमाश्रित्य किञ्चित् गुरुसमयनियोगात्प्रत्ययस्यापि हेतोः । परमपरमुदारज्ञानमानन्दतानं
विमलसकलमेकं सम्यगो (गे) कः समस्ति ।। ५५ ।।
गुरुपरम्परोपदेशः 1
प्रथममुदितमुक्तेनादिदेवेन दिव्यं
तदनु गणधराद्यः साधुभिर्यद्धतं च ।
कथितमपि कथञ्चिन्नादिगम्यं समोह
रधिगतमपि नश्यत्याशु सिध्या विनेह ।। ५६ ।।