SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ----- vvvvvv1.. सिद्धान्तसारादिसंग्रहनादोत्पत्तिकालनादभेदनिरूपणम् । शशधरहुतमोजिद्वादशाद्विषः प्रमितविदितमासैः स्वस्वरूपप्रदर्शी । मदकलपरपुष्टांभोदनद्यम्बुराशिध्वनिसदृशरवत्वाज्जायते सा चतुर्था ।। ४८ ॥ नादोत्पत्तिस्थानम् । श्रवणयुगलमध्ये मस्तके वक्षसि स्वे भवति भवनमेषां भाषितानां त्रयाणां । विपुलफलमिहेवोत्पद्यते यश्चतेभ्यस्तदपि श्रृणु मया त्वं कथ्यमानं हि तथ्यम् ॥४९॥ तत्फलम् । भ्रमरसदृशकेशं मस्तकं दुरदृष्टि चपुरजरमरोग मूलनादप्रसिद्धः। अणुल घुमहिमाद्याः सिद्धयः स्युर्द्वितीयात् सुरनरखचरेशां सम्पदश्चान्यभेदात् ।। ५० ॥ समुद्रघोषोत्पत्तिः । करशिरसि नितम्ने नाभिविम्वे च कर्णे _प्रभवति घनघोषाम्भोगिनिर्घोषतुल्यः । विघटयति कपाटं द्वन्द्वमद्वन्द्वसिद्धा. स्पदघटितमघौधध्वंसकोयं चतुर्थः ॥५१॥ नादाकर्णनं ३ प्रकटितनिजरूपं घोषमाकण्यं रम्यं परिहरत नितान्तं विस्मयं हो यतीशाः!।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy