________________
अमृताशीतिः।
अहह कथमसझं दुःखजालं विशालं सहति महति नैवाचार्यमज्ञस्तदर्थम् ॥ ४३ ।।
____ अनाहताराधना। रसरुधिरपलास्थिस्नायुशुक्रप्रमेद
प्रचुरतरसमीरश्लेष्मपित्तादिपूर्णे । तनुनरककुटीरे वासतस्ते घृणां चेद् हृदयकमलगर्ने चिन्तय स्वं परोऽसि ॥४४॥ .
व्यक्ताननं । अजममरममेयं ज्ञानदृम्बीर्यशर्मा___ स्पदम विपदमिष्ट्र स्वस्वरूपं यदि त्वं । सुरु हृदयामोतनिशिशिर वपुषि विषमरोगे नश्वरे मा रमस्व ।। ४५ ।।
अपरानाइता। अपरमपि विधानं दामकामादिकानां
दुतविदुरविधानं धर्मता लभ्यते यत् । तदहमिह समस्तादहमां मुक्तये ते हितपथपथिकेदं क्षिप्रमावेदयामि ।। ४६॥
नादानाइताराधनातपालम् । श्रवणयुगलमूलाकाशमासाद्य सद्यः
स्वपिहि पिहितमुक्तस्वान्तसद्वारसारे । विमलसदलथोगानल्पतल्ये ततस्त्वं
स्फुरितसकलतत्वं श्रोष्यसि स्वस्य नादम् ।।४७ ॥