________________
९२
सिद्धान्तसारादिसंग्रहे
स्मारं स्मारममन्दमन्दमनसा स्फारप्रभाभासुरां संसारार्णवपारमेहि तरसात् किं त्वं वृथा ताम्यसि । ३८ धर्मध्यानं ।
जन्माम्बोधिनिपातभीतमनसां शश्वत्सुखं वाञ्छतां धर्म्यःयानमवादि साक्षरमिदं किश्चित् कथंचिन्मया । सूक्ष्मं किञ्चिदत्तस्तदेव विधिना नालम्बनं कथ्यते भ्रूभङ्गादिकदेशसङ्गतमृते देशैः परैः किञ्चन ||३९|| व्रजसि मनसि मोह चञ्चलं तावदेवं बहुगुणगणगण्यं मन्यसेऽन्यञ्च देवं ।
गुरुवचननियोगान्नेक्षसे यावदेव
शशधरकरगौरं विन्दुदेवं स्फुरन्तम् ॥ ४० ॥
बिन्दुप्रदेश आराधनाफलम् । झटिति करणयोगाद्वीक्षते अयुगान्ते व्रजति यदि मनस्ते बिन्दुदेवे स्थिरत्वम् । त्रुटति निविडबन्धो वश्यतामेति मुक्तिः सदलममलशीले योगनिद्रां भजस्व ॥ ४१ ॥
पवन - जयमूलानाहृतम् ।
सरलविमलनालीद्वारमले मनस्त्वं
कुरु सरति यतोऽयं ब्रह्मर घेणवायुः । परिहृतपरनालीयुग्ममार्गप्रयाणः
दलितमलदलौघः केवलज्ञानहेतुः ॥ ४२ ॥
मूलानाहृतराधना ।
विलसदलसता तस्तीत्रकर्मोदयाद्वा सरलविभलनाली रन्ध्रमप्राप्तलोकः 1