________________
अमृताशीतिः ।
MAN
यन्यासतः स्फुरति कोऽपि हृदि प्रकाशो
वाग्देवता च बदने पदमादधाति । लब्ध्वाःतदक्षरवरं गुरुसेवया त्वं
मा मा कृथाः कथमपीह विराममस्मात् ॥ ३३ ॥ यावत् समस्ततिरियं सरतीह तावत्
ताचच्च रे चरसि ही रजसि त्वमेव । यावत्स्वशर्मनिकरामृतवारिवर्षे
न हेहिमांशुरुदयं न करोति तेऽन्तः ।। ३४ । हमन्त्रसारमतिभास्वरधामपुंज
सम्पूज्य पूजिततम जपसंयमस्थः। नित्याभिराममविराममपारसार
यद्यस्ति ते शिवसुखं प्रति सम्प्रतीच्छा ॥ ३५ ॥ द्वैकाक्षरं निगदितं ननु पिण्डरूपं
तस्यापि मलमपरं परमं रहस्यम् । वक्ष्यामि ते गुरुपरम्परया प्रयातं
यभाहतं ध्वनति त[व]त्तदनाहताख्यम् ॥ ३६ ।। अस्मिन्ननाहतविले विलपेन मुक्ते
नित्ये निरामयपदे स्वमनो निधाय । त्वं याहि योगशयनीयतलं सुखाय
श्रान्तोऽसि चेद्भवपथभ्रमणोन गाढम् ॥ ३७॥ लोकालोकबिलोकनकनयनं यद्वाश्मयं तस्य या
मूलं बालमृणालनालसदृशीमात्रां सदा तां सती ।