SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ अमृताशीतिः । MAN यन्यासतः स्फुरति कोऽपि हृदि प्रकाशो वाग्देवता च बदने पदमादधाति । लब्ध्वाःतदक्षरवरं गुरुसेवया त्वं मा मा कृथाः कथमपीह विराममस्मात् ॥ ३३ ॥ यावत् समस्ततिरियं सरतीह तावत् ताचच्च रे चरसि ही रजसि त्वमेव । यावत्स्वशर्मनिकरामृतवारिवर्षे न हेहिमांशुरुदयं न करोति तेऽन्तः ।। ३४ । हमन्त्रसारमतिभास्वरधामपुंज सम्पूज्य पूजिततम जपसंयमस्थः। नित्याभिराममविराममपारसार यद्यस्ति ते शिवसुखं प्रति सम्प्रतीच्छा ॥ ३५ ॥ द्वैकाक्षरं निगदितं ननु पिण्डरूपं तस्यापि मलमपरं परमं रहस्यम् । वक्ष्यामि ते गुरुपरम्परया प्रयातं यभाहतं ध्वनति त[व]त्तदनाहताख्यम् ॥ ३६ ।। अस्मिन्ननाहतविले विलपेन मुक्ते नित्ये निरामयपदे स्वमनो निधाय । त्वं याहि योगशयनीयतलं सुखाय श्रान्तोऽसि चेद्भवपथभ्रमणोन गाढम् ॥ ३७॥ लोकालोकबिलोकनकनयनं यद्वाश्मयं तस्य या मूलं बालमृणालनालसदृशीमात्रां सदा तां सती ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy