SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ९० सिद्धान्तसारादिसंग्रहे सत्साम्यभावगिरिगहरमध्यमेत्य पद्मासनादिकमदोषमिदं च बद्ध्वा । आत्मानमात्मनि सखे ! परमात्मरूपं त्वं ध्याय वेत्सि ननु येन सुख समाधेः ॥२८॥ आत्माराधना । आराध्य धीर ! चरणा सततं गुरूपां लब्ध्वा ततो दशममाघरोपदेश । · तस्मिभिधेहि मनसः स्थिरतां प्रयन्नात शोषं प्रयाति तब येन भवापगेयम् ।। २९ ।। फलम् । नित्यं निरामयमनन्तमनादिमध्य महन्तमूर्जितमजं स्मरतो हृदीशम् । नाशं न याति यदि जातिजरादिकं ते ___ तर्हि श्रमः कथमयं न मदा मुनीनाम् ॥ ३० ॥ क्षीराम्बुराशिसशांशु यदीयरूप माराध्यसिद्धिमुपयान्ति तपोधनास्त्वं । हहो स्वहसहरिविष्टरसन्निविष्टमहन्तमक्षरमिद स्मर कर्ममुक्तये ॥ ३१ ॥ पदस्थः । यं निष्कलं सकलमक्षयकेवलं वा सन्तः स्तुवन्ति सतत समभावभाजः । वाच्यस्य तस्य वरवाचकमन्त्रयुक्तो हे पान्थ । शाश्वतपुरी विश निर्विशङ्कः ॥ ३२ ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy