________________
अमृताशीतिः ।
मल्लो म यस भुवने- पि समोऽस्ति सोज्य
कामः करोति विकृति तव तावदेव । यावन यासि शरणं चरणं समन्तात्
सोपानताभुपगतां शिवसौधभूमेः ॥ २३ ॥ कालत्रयेऽपि भुवनत्रयवर्त्तमान
सत्वप्रमाथिमदनादिमहारयोऽमी । पझ्याशु नाशमुपयान्ति दृशैव यस्याः सा सम्मता ननु सतां समतेव देवी ॥ २४ ।।
चारित्रम् । वाञ्छा सुखे यदि सखे ! तदवैमि नाह
ति सोऽपि न यावदेते। रागादयस्तदसनं समता त एव तस्माद्विधेहि हृदि तां सततं सुखाय ।।२५।।
समतामृतं । ज्वालायमानमदनानलपुञ्जमध्ये
विश्वं कथं कथति कोऽपि कुतूहलेन । कस्मिन्नपीह समसौख्यमया हिमानी_मध्यासते यतिवराः समताप्रसादात् ॥२६॥ मैत्री कृपा प्रमुदिता सुमगाङ्गनानां
शुभ्राभ्रसभिभमनःसदने निवासम् | त्वं देहि ता हि समताभिमताः समीत्वा
देवं न कोऽपि भुवनेपि तवास्ति शत्रुः ।। २७ ।।