________________
८८
132
सिद्धान्तसारादिसंग्रहे
अज्ञानी ।
अज्ञानमोहमदिरां परिपीय मुग्ध ! हे हन्त हन्ति परिवल्गति जल्पतीष्टम् । पश्येदृशं जगदिदं पतितं पुरस्ते
किन्तुसे त्वमपि वालिश ! तादृशोऽपि ॥ १७ ॥ चक्खुं सदंसणं सय सारो सयदि दोसपरिहारीणं । arat रिन्दो दणभिलयडीस १ । १८ ॥ बैरी ममायमहमस्य कृतोपकार इत्यादिदुःखयन पावकपच्यमानं । टोकं चिलोपन मागको से कन्दं कुरुध्व वद ताश कुर्वसे किम् ॥ १९ ॥ नो जीयते जगति केनचिदेष मोह इत्याकुलः किमसि सम्प्रति रे वयस्य ।। एकोऽपि कोsपि पुरतः स्थितशत्रुसैन्यं
सत्वाधिको जयति शोचसि किं सुधा त्वम् ॥ २० ॥ मुक्त्वालसत्वमधिसत्वबलोपपन्नः
श्रुत्वा पराश्च समतां कुलदेवतां त्वम् । संज्ञानचक्रमिदमङ्ग ! गृहाण तूर्ण
मज्ञानमन्त्रित मोह रिपूपमर्दि ॥ २१ ॥ सत्वं हि केवलमलं फलतीष्टसिद्धिं
युक्तं तया समतया यदि कः परस्ते । एकद्वयेन सहितं यदि वोधरत्न
मेकस्त्वमेव पतिरङ्ग ! चराचराणाम् || २२ ॥