________________
अमृताशीतिः ।
तेषां यदर्जन वियोगजदुःखजाल तस्यावधिं बहुधियापि न हन्त वेद्मि ॥ ११ ॥ निर्वादमादिरहितं विधुताघसंघ यद्यस्ति नापरमपारममारसौख्यम् | एवंविधेऽपि मतिमानपि शर्मणीत्थं बुद्धिङ्करोतु पुरुषो वद को दो पः ॥ १ आस्तां समस्तमुनिसंस्तुतमस्तमोहं सौख्यं सखे ! विगतखेद मसंख्यमेतत् । निस्सङ्गिनां प्रशमजं यदिहापि जातं
तस्यांशतोऽपि सदृशं स्मरजं न जातु ॥ १३ ॥ अनन्तसुखविघ्नः ।
अज्ञाननामतिमिरप्रसरोयमन्तः सन्दर्शिताखिलपदार्थ विपर्ययात्मा ।
मंत्री स मोहनृपतेः स्फुरतीह यावतावत्कुतस्तव शिवं तदुपायता वा ।। १४ ।।
शरीर ।
किञ्चाच शुचिसुगन्धिरसादिवस्तु यस्मिन् गतं नरकतां समुपैति सद्यः । रम्यते तदपि मोहवशाच्छरीरं
सर्वैरहो विजयते महिमा परोऽस्य ।। १५ अज्ञानधोरसरिदम्बुनिपातमूर्त्ति
दुर्मो मोह गुरुकदमेदुरमयं । जन्मान्त का दिमकरैरुरुगृह्यमाणं
विश्वं निरीशमवशं सहतेऽतिदुःखम् ।। १६ ।।
८०