SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अमृताशीतिः । तेषां यदर्जन वियोगजदुःखजाल तस्यावधिं बहुधियापि न हन्त वेद्मि ॥ ११ ॥ निर्वादमादिरहितं विधुताघसंघ यद्यस्ति नापरमपारममारसौख्यम् | एवंविधेऽपि मतिमानपि शर्मणीत्थं बुद्धिङ्करोतु पुरुषो वद को दो पः ॥ १ आस्तां समस्तमुनिसंस्तुतमस्तमोहं सौख्यं सखे ! विगतखेद मसंख्यमेतत् । निस्सङ्गिनां प्रशमजं यदिहापि जातं तस्यांशतोऽपि सदृशं स्मरजं न जातु ॥ १३ ॥ अनन्तसुखविघ्नः । अज्ञाननामतिमिरप्रसरोयमन्तः सन्दर्शिताखिलपदार्थ विपर्ययात्मा । मंत्री स मोहनृपतेः स्फुरतीह यावतावत्कुतस्तव शिवं तदुपायता वा ।। १४ ।। शरीर । किञ्चाच शुचिसुगन्धिरसादिवस्तु यस्मिन् गतं नरकतां समुपैति सद्यः । रम्यते तदपि मोहवशाच्छरीरं सर्वैरहो विजयते महिमा परोऽस्य ।। १५ अज्ञानधोरसरिदम्बुनिपातमूर्त्ति दुर्मो मोह गुरुकदमेदुरमयं । जन्मान्त का दिमकरैरुरुगृह्यमाणं विश्वं निरीशमवशं सहतेऽतिदुःखम् ।। १६ ।। ८०
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy