________________
सिद्धान्तसारादिसंग्रहेइत्युद्धान्तान्तरात्मा भ्रमति बहुतरं तावदात्मात्ममुक्त्यै '. यावद्देहेऽपि देहे हितविहितहितबलशुद्धं न पश्येत् ।।७६।।
संसारसुखहेयमनित्यम् । कि विश्वम्भरेशाः शिरसि मा पहाभोजमुमे दधन्ते __ वश्या भावस लक्ष्मीपुरपि निरचं विघ्नहेतुः कुतो मे। इत्यादौ शर्महेतौ निपतति निखिले किं ततो मुद्गरोऽयम्
तस्मात्तद्धयाय किश्चित् स्थिरतरमनसा किं ततो यत्र नास्त।७७ दत्तं पदं शिरसि विद्विषतां ततः किं
जाताः श्रियः सकलकामदुधास्ततः किम् | सन्तर्पिताः प्रणयिनो विभवस्ततः किं कल्पस्थिति तनुभृतां तनुभिस्ततः किम् ॥७८॥
परमोपदेशः। तसादनन्तमजरं परमप्रकाश
तचित्त ! चिन्तय किमेभिरसद्विकल्पैः । यस्यानुषङ्गिण इमे भुवनाधिपत्य
भोगादयः कृपणजन्तुमता भवन्ति ॥७९॥ उपशमफलाद्विद्यायीजात् फलं चरमिच्छतां । भवति विपुलो यद्ध्यायासस्तदत्र किमद्भुतम् ॥८०॥ न नियतफलाः सर्वे भावाः फलान्तरमिष्यते । जनयति खलु ब्रीहिर्जीजान्न जातु यवाङ्करम् ॥८॥