SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रहे महासाहू महासाहू महासाहू दियंवरा । एवं तच्च सदा हुज्ज जाव णो मुत्तिसंगमो ||५०॥ महासाधवः महासाधवः महासाधनो दिगम्लराः । एवं तल्लं सदा भवतु यावन्न मुक्तिसंगमः ।। एवमेव गओ कालो अणंतो दुक्खसंगमे । जिगोवदिसष्णासे पा यत्तारोहणा कया ।।५।। एवमेव गत: कालोऽनन्तो दुःखसङ्गमे । जिनोपदिष्टसंन्यासे न यत्नारोष्णा कृता ॥ संपई एव संपत्ताराहणा जिणदेसिया । किं कि ण जायदे मज्झ सिद्धिसंदोहसंपई ॥५२॥ सम्प्रति एव सम्प्राप्ताराधना जिनदेशिता । का का न जायते मम सिद्धिसंदोहसम्पत्तिः । अहो धम्ममहो धम्म अहो मे लद्धि णिम्मला । संजादा संपया सारा जेण सुक्खमहुण्णर्य ॥ ५३॥ महो धर्मः अहो धर्मः अहो मे लब्धिनिर्मला । संजाता सम्पत् साग येन सुखं अनुपमम् ॥ एवं आराहतो आलोयणवंदणापडिक्कमणं । पावइ फलं च तेसि णिदिई अजियमेण ॥५४॥ एत्रमाराधयन् आलोचनाबन्दनाप्रतिक्रमणानि । प्रामोति फलं च तेर्षा निर्दिष्टमजितब्रह्मणा ॥ * इति कल्याणालोचना । * योगमारः कल्याणालांचनेति ग्रन्यद्वयं केनचिदन्येन सम्पादित । द्वे प्रेसपुस्तके अप्यशुद्धे आस्ताम् ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy