________________
सिद्धान्तसारादिसंग्रहे
महासाहू महासाहू महासाहू दियंवरा । एवं तच्च सदा हुज्ज जाव णो मुत्तिसंगमो ||५०॥
महासाधवः महासाधवः महासाधनो दिगम्लराः ।
एवं तल्लं सदा भवतु यावन्न मुक्तिसंगमः ।। एवमेव गओ कालो अणंतो दुक्खसंगमे । जिगोवदिसष्णासे पा यत्तारोहणा कया ।।५।।
एवमेव गत: कालोऽनन्तो दुःखसङ्गमे । जिनोपदिष्टसंन्यासे न यत्नारोष्णा कृता ॥ संपई एव संपत्ताराहणा जिणदेसिया । किं कि ण जायदे मज्झ सिद्धिसंदोहसंपई ॥५२॥
सम्प्रति एव सम्प्राप्ताराधना जिनदेशिता ।
का का न जायते मम सिद्धिसंदोहसम्पत्तिः । अहो धम्ममहो धम्म अहो मे लद्धि णिम्मला । संजादा संपया सारा जेण सुक्खमहुण्णर्य ॥ ५३॥
महो धर्मः अहो धर्मः अहो मे लब्धिनिर्मला । संजाता सम्पत् साग येन सुखं अनुपमम् ॥ एवं आराहतो आलोयणवंदणापडिक्कमणं । पावइ फलं च तेसि णिदिई अजियमेण ॥५४॥
एत्रमाराधयन् आलोचनाबन्दनाप्रतिक्रमणानि । प्रामोति फलं च तेर्षा निर्दिष्टमजितब्रह्मणा ॥
* इति कल्याणालोचना ।
* योगमारः कल्याणालांचनेति ग्रन्यद्वयं केनचिदन्येन सम्पादित । द्वे प्रेसपुस्तके अप्यशुद्धे आस्ताम् ।