SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ कलाणालोयणा । अच्छिन्नोऽवश्छिन्नः प्रमेयरूपत्वं अगुरुलघुत्वं चैव । अन्यो न मम शरणं शरणं स एकः परमात्मा ॥ सुहअसुहभावविगओ सुद्धसहावेण तम्मयं पत्तो । अण्णो ण मज्झ सरणं सरणं सो एक्क परमप्पा ।।४५॥ शुभाशुभभावविगतः शुद्धस्वभावेन तन्मयं प्राप्तः । अन्यो न मम शरणं शरणं स एकः परमात्मा ॥ णो इत्थी ण गाईगो णो मुंगो गेम पुगवान गयो अण्णो ण मज्झ सरणं सरणं सो एक परमप्पा ॥४६॥ न स्त्री न नपुंसको न पुमान्..............। अन्यो न मम शरणं शरणं स एकः परमात्मा ॥ ते कोण होदि सुयणो तं कस्स ण बंधवो ण सुयणो वा। अप्पा हवेह अप्पा एगागी जाणगो सुद्धो ॥४७॥ तब को न भवति स्वजनः त्वं कस्य न बन्धुः सुजनो वा। आत्मा भवेत् आत्मा एकाकी ज्ञायकः शुद्धः । जिणदेवो होउ सया मई सुजिणसासणे सया होउ । सण्णासेण य मरणं भवे भवे मज्झ संपदओ ॥४८|| जिनदेवो भवतु सदा मतिः सुजिनशासने सदा भवतु | संन्यासेन च मरणं भवे भवे मम सम्पत् ! जिणो देवो जिणो देवो जिणो देवो जिणो जिणो । दया धम्मो दया धम्मो दया धम्मो दया सया ॥४९॥ जिनो देवो जिनो देवो जिनो देवो जिनो जिनः । दया धर्मों दया धर्मो दया धर्मो दया सदा ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy