SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रहेदेहपमाणो णिचो लोयषमाणो वि धम्मदो होदि । अण्णो ण मज्झ सरणं सरणं सो एक परमप्पा ॥ ३९॥ देहप्रमाणः नित्यः लोकप्रमाणः अपि धर्मतो भवति । अन्यो न मम शरणं शरणं स एकः परमात्मा ।। केवलदसणणाणं समए इक्केण दुण्णि उवउम्गा । अपणो ण मज्झ सरणं सरण सो एक्क परमध्पा ॥ ४० ॥ केवलदर्शनशाने समयेनकेन । उपयोगी। अन्यो न मम शरणं शरणं स एकः परमात्मा ॥ सगरूवसहजसिद्धो विहावगुणमुक्ककम्मवावारो। अण्णो ण मज्झ सरणं सरणं सो एक्क परमप्पा ॥ ४१ ॥ स्वकरूपसहजसिद्धो त्रिभावगुणमुक्तकमव्यापारः । अन्यो न मम शरणं शरणं स एकः परमात्मा || सुण्णो णेय असुण्णो णोकम्मोकम्मवजिओ गाणं । अण्णो ण मज्झ सरणं सरणं मो एक परमप्पा ॥ ४२ ॥ शून्यो नैवाशून्यो ? नोकर्मकर्मवर्जितं ज्ञानम् । अन्यो न मम शरणं शरणं स एकः परमात्मा ॥ णाणाउ जो ण भिण्णो वियप्पभिण्णो सहावसुक्खमओ । अण्णो ण मज्झ सरणं सरणं सो एक परमप्पा ।। ४३ ।। ज्ञानतो यो न भिन्नः विकल्पभिन्नः स्वभावसुखमयः । अन्यो न मम शरणं शरणं स एक: परमात्मा || अच्छिन्नोवच्छिन्नो पमेयरूवस गुरुलहू क्षेत्र अपणो ण मज्झ सरणं सरणं सो एक्क परमप्पा ||४४॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy