________________
कालाणालोयणा ।
vashy
vvvyumnnarum
क्रोधो मानं माया लोभः एते रागदोषाः ।
अज्ञानेन येऽपि कृता मिथ्या मे दुष्कृतं भवतु ॥ परवत्थं परमहिला पमादजोएण अज्जियं पात्र । अण्णावि अकरणीया मिच्छा मे दुक्कडं हुज्ज ॥ ३४॥
परवन पमहिला प्रमादयोगेजाति म !
अन्येऽपि अकरणीया मिथ्या मे दुष्कृतं भवतु ।। . इक्को सहावसिद्धो सोह अप्पा वियप्पपरिमुक्को । अण्णो ण मज्झ सरणं सरणं सो एक्क परमप्पा || ३५ ॥ एक स्वभावसिद्धः स आत्मा विकल्पपरिभुक्तः ।
अन्यो न मम शरण शरणं स एकः परमात्मा । अरस अरूव अगंधो अच्वाचाहो अणतणाणमओ। अण्णो ण मज्झ सरणं सरणं सो एक्क परमप्पा ।। ३६ ॥
अरसः अरूपः अगन्धः अव्याबाधः अनन्तज्ञानमयः ।
अन्यो न मम शरणं शरणं स एकः परमात्मा । पेयपमाणं गाणं समए इक्केण हुंति समहावे । अपणो ण मज्झ सरणं सरणं सो एक्क परमप्पा ।। ३७॥ ज्ञेयप्रमाणं ज्ञानं समयेन एकेन भवति स्वस्वभावे ।
अन्यो न मम शरणं शरणं स एक: परमात्मा | एयाणेयवियप्पप्पसाहणे सयसहावसुद्धगई । अण्णो ण भज्झ सरणं सरणं सो एक परमप्या ॥३८॥ एकानेकविकल्पप्रसाधने स्वकस्वभाव झुगतिः । अन्यो न मम शरणं शरणं स एकः परमात्मा ।।