SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ कालाणालोयणा । vashy vvvyumnnarum क्रोधो मानं माया लोभः एते रागदोषाः । अज्ञानेन येऽपि कृता मिथ्या मे दुष्कृतं भवतु ॥ परवत्थं परमहिला पमादजोएण अज्जियं पात्र । अण्णावि अकरणीया मिच्छा मे दुक्कडं हुज्ज ॥ ३४॥ परवन पमहिला प्रमादयोगेजाति म ! अन्येऽपि अकरणीया मिथ्या मे दुष्कृतं भवतु ।। . इक्को सहावसिद्धो सोह अप्पा वियप्पपरिमुक्को । अण्णो ण मज्झ सरणं सरणं सो एक्क परमप्पा || ३५ ॥ एक स्वभावसिद्धः स आत्मा विकल्पपरिभुक्तः । अन्यो न मम शरण शरणं स एकः परमात्मा । अरस अरूव अगंधो अच्वाचाहो अणतणाणमओ। अण्णो ण मज्झ सरणं सरणं सो एक्क परमप्पा ।। ३६ ॥ अरसः अरूपः अगन्धः अव्याबाधः अनन्तज्ञानमयः । अन्यो न मम शरणं शरणं स एकः परमात्मा । पेयपमाणं गाणं समए इक्केण हुंति समहावे । अपणो ण मज्झ सरणं सरणं सो एक्क परमप्पा ।। ३७॥ ज्ञेयप्रमाणं ज्ञानं समयेन एकेन भवति स्वस्वभावे । अन्यो न मम शरणं शरणं स एक: परमात्मा | एयाणेयवियप्पप्पसाहणे सयसहावसुद्धगई । अण्णो ण भज्झ सरणं सरणं सो एक परमप्या ॥३८॥ एकानेकविकल्पप्रसाधने स्वकस्वभाव झुगतिः । अन्यो न मम शरणं शरणं स एकः परमात्मा ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy