________________
निनिमित्तमेव नानाविधोपायैः पीडोत्पादको भवति, तथा जीवितादप्यपदावयिता भवति । स च+पालोऽसमीक्षितकारितया ५ जन्मान्तरानुबन्धिवैरस्याभागी मत्रति । तदेवं निनिमित्तमेव पश्चेन्द्रियप्राणिपीसनतो यथाऽनर्थदण्डो भवति तथा प्रतिपादितं, अधुना स्थावरानधिकृत्योच्यते
से जहानामए केइ पुरिसे जे इमे थावरा पाणा भवति, तं जहा-इक्कडाइ वा कडि(कढि)णाइ वा जंतुगाइ वा परगाइ वा मोक्खाइ वा तणाइ वा कुसाइ वा कुच्छगाइ वा पप्प[पत्र]गाइ वा पलालएइ वा, ते णो पुत्तपोसणयाए नो पसुपोसणयाए नो अगारपरिवूहणयाए नो समणमाइणपोसणयाए नो तस्स सरीरगस्स किंचि वि परियाइत्ता भवति । से हंता छेत्ता भेत्ता लुपइत्ता विलंपइत्ता उद्दवइत्ता उज्झिउं बाले वेरस्स आभागी भवति अणट्ठादंडे । | व्याख्या--स यथा नाम कश्चित्पुरुषो निर्विवेकः प[थि]रि( ? )गच्छन् [निनिमितमेव] वृक्षादेः पालवादिकं दण्डादिना । प्रध्वंसयन् फलनिरपेक्षस्वच्छीलतया व्रजति, एतदेव दर्शयति-ये केचनामी-प्रत्यक्षाः स्थावस वनस्पतिकायिकाः प्राणिनो भवन्ति तद्यथा-'इकडा'दयो वनस्पतिविशेषाः सुगमार्थाः । तदिहेयमिकडा, ममानया प्रयोजनमित्येवममि[सं]धाय न ___ + “ सद्विरेकमुऽज्झित्वाऽऽत्मानं वा परित्यज्य घालवद्वाल" इति वृ० वृत्तौ।