________________
पुत्तपोसणयाए णो पसुपोसणयाए णो अगारपरिवूहणताए नो समणमाहणवत्तणाहेउं नो तस्स सरीरस्स किंचि विप्परियादित्ता भवंति । से इंता लेता भेचा लंपइत्ता विलंपइचा उद्दवइत्ता । उज्झिउं बाले वेरस्स आभागी भवति अणट्ठादंडे।।
व्याख्या-अथापरं द्वितीयं[ दण्डसमादानं अनर्थदण्डप्रत्यायिक अभिधीयते । स यथा नाम कश्चित्पुरुषः +ये केचन | 'अमी' संसारान्तर्वर्तिनः प्रत्यक्षाश्छागादयःप्राणिनस्तांश्चासौ हनन् 'नो' नैव अर्चाय हिनस्ति, तथा नो 'अजिनाय' चर्मणे, नापि मांसनोणितहृदयपित्तक्सापिच्छपुच्छवालशृङ्गविषाणनस्वस्नायव[स्थ्य स्थिमिजा इत्येवमादिकं कारणमुद्दिश्य, नैवाहिसिघुनापि हिंसन्ति नापि हिंसयिष्यन्ति मां मदीयं चेति । तथा नो पुत्रपोषणाय-पुत्रं पोषयिष्यामीत्येतदपि कारणमुद्दिश्य न व्यापादयति, तथा नापि पशूनां पोषणाय, तथा 'अगाई' गृहं, Xन तदर्थ हिनस्ति, तथा न श्रमणब्राह्मणवर्सनाहेतुं, तथा यचेन पालयितुमारग्धं नो तस्य शरीरस्य किमपि परित्राणाय तत्त्राणिव्यपरोपणं भवति, इत्येवमादिक कारणमनादृत्यैवासौ क्रीडया व्यसनेन वा प्राणिनां हन्ता भवति दण्डादिमिः, छत्ता भवति कर्णनासिकादिविकर्त्तनता, तथा मेचा-शूलादिना तथा लुम्पयिताऽन्यतराङ्गाययवविकतनतस्तथा विलुम्पयिता चक्षुत्पाटनचर्मविकर्तनकरपादादिच्छेदनतः परमाषामिकवत्प्राणिनां ||
+ " निनिमित्तमेव निर्विवेकतया प्राणिनो हिनस्ति, तदेव दर्शयितुमाइ-" इति वृ० पू०। - " तस्य ' परिवडणा' वृद्धिः" | इति हर्ष।