________________
जक्खहेउं वा तं दंडं तसथावरेहिं पाणेहिं सयमेव निसिरति अण्णेण[वि निसिरावेति अन्नं पि || | निसिरंतं समणुजाणति, एवं खल्ल तस्स तप्पत्तियं सावजति आहिज्जति, पढमे दंडसमादाणे । INअट्टादंडत्तिए आहिए ॥ [ सू०२]
___ व्याख्या-यत्प्रथम पात्तं दण्डसमादानमर्थाय दण्ड इत्येवमाख्यायते । तद्यथा नाम कश्चित्पुरुषः, पुरुपग्रहप्पेन सर्वोऽपि | चातुर्गतिका प्राणी, आत्मनिमित्तं झातिनिमित्तं तथा गृहनिमित्तं परिवारो-दासीकमकरादिकस्तभिमित्रं, तथा मित्रनागभूतयक्षनिमिस तथाभूतं स्वपरोपघात दण्ड समारनेषु मारो लयमेव निवृत्रति ' निक्षिपति-उपतापयति प्राण्युपमईकारिणी क्रियां करोति, तथाऽन्येन कारयति, तथा परं दण्डं निसजन्तं समनुजानीते। एवं कृतकारितानुमतिभिः कर्म| सम्पन्धो भवति, तदर्थदण्डप्रत्ययिकं प्रथमं क्रियास्थानमाख्यातमिति ।
अहावरे दोच्चे दंडसमादाणे अणट्ठादंडबत्तिएत्ति आहिज्जति । तं जहा से जहा नामए केइ पुरिसे जे इमे तसा पाणा भवति, ते णो अच्चाए णो अजिणाए णो मंसाए णो सोणियाए, एवं हिययाए पित्ताए वसाए पिच्छाए पुच्छाए वालाए सिंगाए बिसाणाए दंताए दाढाए णहाए | पहारुणीए अट्ठीए अट्ठिमंजाए णो हिंसिसु मेति णो हिंसंति मेति णो हिंसिस्संति मोरे, णो |