________________
-
-
-
छिनति, केवलं तत्पत्रयुष्पफलादिनिरपेक्षस्तच्छीलतयेत्येतत्सर्वत्रानुयोजनीयमिति । तथा न पुत्रपोषणाय, न पशुपोषणाय, नागारकार्याय, न श्रमणमाक्षणप्रवृत्तये, नापि शरीरस्य किश्चित्परित्राणं भविष्य नीति, केवलमेवमेवासौ वनस्पति हन्ता छेत्तेत्यादि यावअन्मान्तरानुगन्धिनो वैस्स्याभागी भवति । अयं वनस्पत्याश्रयोऽनर्थदण्डोऽमिहिता, साम्प्रतमन्याश्रितमाह
से जहा नामए केइ पुरिसे कच्छसि वा दहंसि वा उदगंसि वा दवियंसि वा वलयंसि वा | नमंसि वा गहणसि बागणविहुयलि वा इमलिदा माजिदुग्गति हा पवयंसि वा पवयविदुग्गंसि | वा तणाई ऊसविय २ सयमेव अगणिकायं निसिरति अण्णेहि अगणिकायं निसिरावेति अन्नं पि जाव समणुजाणति अणटादंडे, एवं खलु तस्स पुरिसस्स तप्पचियं सावर्जति आहिजति । दोश्चे दंडसमादाणे अणट्ठादंडबत्तिएत्ति आहिए [ सू० ३] ॥
ध्यारूपास यथा नाम कश्चित पुरुषो, निर्विवेकतया कच्छादिषु दशसु स्थानेषु वनदुर्गपर्यन्तेषु 'वृणानि' काई
* "कच्छे नदीजळवेष्टिते वृक्षाविमति प्रदेशे. हवे-प्रतीते, उदके-जलाशयमाने, द्रविके-तृणादि द्रव्यसमुदाये, वलये-वृत्ताकार नधादिजलकुटिलगवियुकप्रदेशे, नूमे-अवतमसे गहने वृक्षवल्लीपमुदाये, गहनेऽपि दुर्ग-पर्वतैकदेशावस्थितवृक्षवल्लोसमुदाये, वनविदुर्गेनानाविधवृक्षसमूहे, एतेषु" इति हर्ष ।