________________
पिकादीनि पौनःपुन्यैनोर्वाधास्यानि कृत्वाऽग्निकार्य निसृजति ' प्रक्षिपत्यन्येन वा निसर्जयति प्रक्षिपयत्यन्यं च निसृजन्तं
समनुजानीते । तदेवं योगत्रिकेण तस्य यत्किञ्चनकारिणस्तत्प्रत्यायक-दवदाननिमित्तं 'सावा कम' महापातकमारूपा. प्रतम् । एमन द्वितीयमनर्थदण्डममादानमाख्यातमिति बनीपमधुना व्याख्याति
अहावरे तच्छे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिज्जति । से जहा नामए केइ पुरिसे मम | वा ममि वा, अन्नं वा अन्निं वा, हिंसिसु वा हिंसति वा हिंसिस्सति वा, तं दंडं तसथावरेहि पाणेहि सयमेव निसिरति जाव अन्नपि समणुजाणति हिंसादंडे, एवं खलु तस्स तप्पत्तिय सावर्जति
आहिजति । तच्चे दंडसमादाणे हिंसादंडवत्तिएत्ति आहिते [ सू० ४] ॥ ____ व्याख्या- अहावरे' इति, अथापरं तृतीयं दण्डसमादानं हिंसादण्ड प्रत्ययिकमाख्यायते-म यथा नाम कश्चित् । 'पुरुष' पुरुषाकार वहन् , स्वतो मरणभीरुतया का मामयं घातयिष्यतीत्येवं मत्वा कंपवदेवकीसुतान् भावतो जपान, मदीयं वा पितरमन्यं वा 'मामक' ममीकारोपेतं परशुरामवत् कार्तवीर्य जपान, अन्य वा कश्चनायं सर्पसिंहादिव्यांपादयिष्यतीति मत्या सादिकं व्यापादयति, अन्यदीयस्य वा कस्यचिहिरण्यपथादेस्यमुपद्रवकारीति कृत्वा तत्र दण्डं निसजतीति । तदेवमयं मां महीपमन्यमन्यदीय वा हिंसिसवान् हिनस्ति हिसिष्यतीत्येवं सम्माविते असे स्थावरे वा 'तदण्डं ' प्राणध्य| परोपणलक्षणं स्वयमेव निसृजति अन्येन निसर्जयति निसृजन्तं वाऽन्यं समनुजानीते, इत्येतसृतीयं दण्डसमादानं हिंसा
S