________________
दण्ड प्रत्यायिकमाख्यातमिति । KM अहावरे चउत्थे दंडसमादाणे अकम्हा[अकस्मात् दंडवत्तिए[ति ] आहिज्जति । से जहा M १ नामए केइ पुरिसे कच्छसि वा जाव वणविदुग्गसि वा मियवित्तिए मियसंकप्पे मियपणिहाणे
| मियवहाए गंता, एए मिएत्ति काउं अन्नयरस्स मियस्स वहाए उसु आयामेत्ता गं णिसिरेज्जा, 41 से मियं वहिस्सामीति कह तित्तिरं वा वहगंवा चडगं चा ]लावगं वा कवोतगं वा कविं वा कर्विजलं
वा विंधेत्ता भवति । इह खलु से अन्नस्स अट्टाए अन्नं फुसति अकम्हादंडे । ___व्याख्या-अथाऽपरं चतुर्थ दण्डसमादानमकस्माइण्डप्रत्ययिकमाख्यायते-तद्यथा नाम कश्चित् पुरुषो लुम्घकादिकः कच्छे वा यावदनदुर्गे वा गत्वा ' मृगै 'राटव्यपशुभिर्वा वृत्तिर्यस्य स मृगरिका, स चैवम्भूतस्तथा मृगसङ्कल्पः, भृगप्रणिधान:-क मृगान् द्रक्ष्यामीत्येतदध्यवसायी सन् मृगवधार्थ कच्छादिषु गन्ता भवति, तत्र च गतः सन् दृष्ट्वा [मृगानेते] मृगा इत्येवं कृत्वा तेषां मध्ये अन्यतरस्य मृगस्य वधार्थ 'इपुं' शरं आयामेन समाकृष्य मृगदिश्य निसृजति । स चैवे
• "इह चाकस्मादित्ययं शब्दो मगधदेशे सर्वेणाप्याबालगोपालानादिना संस्कृत एवोचार्यत इति सदिहापि तथाभूत एचोपरित इति"० वृची।