________________
सङ्कल्पो भवति यथाऽहं मृगं हनिष्यामि इतीर्षु निक्षिप्तवान् स तेन इषुणा तिभिरादिपचिविशेषं व्यापादयिता भवति, तदेवं वचसावन्यस्यार्थाय निक्षिप्तो दण्डो यदन्यं ' स्पृशति ' घातयति सोऽकस्माद्दण्ड इत्युच्यते । अधुना वनस्पतिमुद्दिश्या
करमाइण्डमाह
से जहा नामए केइ पुरिसे सालीणि वा वहीणि वा कोहवाणि वा कंगूणि वा परगाणि वा लाणि वा निति[णिलि ]जमाणे अन्नयरस्स तणस्स बढ़ाए सत्थं निसिरेजा, से सामगं तणगं मुकुंद कुमुदु]गं वीहीऊसियं कलेसुयं तणं छिंदिस्ता मित्ति कट्टु सालिं वा वीहिं वा कोद्दवं वा कंगुं वा परगं वा रालगं वा छिंदित्ता भवति, इति खलु से अन्नस्स अट्ठाए अन्नं फुसति अकमहादण्डे, एवं खलु तस्स तष्पत्तियं सावजंति आहिज्जति । चउत्थे दंडसमादाणे अकमहादंडवत्तियत्ति आहिते ॥ [सू०५]
व्याख्या - स यथा नाम कश्चित्पुरुषः कृषीवलादिः शाक्यादेर्धान्यजातस्य श्यामादिकं तृणजातमपनयन् धान्यशुद्धिं कुर्वाणः समन्यतरस्य तृणजातस्यापनयनाथै श्रखं दात्रादिकं निसृजेत् स च श्यामादिकं तृणं छेत्स्यामीति कृत्वा अकस्माच्छालि वायावद्वाकं वा छिन्द्यात्, रक्षणीयस्यैव धान्यस्य अकस्माच्छेता मत्रतीत्येवमन्यस्यार्थाय अन्यकृतेऽन्यं वा 'स्पृशति '