________________
छिनत्ति, तदेवं खलु तत्कर्त्तुस्तत्प्रत्ययिक-मकस्माद्दण्डनिमिथं ' सावद्यं पापमाधीयते सम्बध्यते तच्चतुर्थं दण्डसमादानमकस्माद्दण्डप्रत्ययिक माख्यातमिति ।
अहावरे पंचमे दंडसमादाणे दिट्टीविप्परियासिया दंडवत्तिए आहिज्जति । से जहा नाम केह पुरिसे माईहिंवा पीईहिं वा भाईहिं वा भइणीहिं वा भज्जाहिं वा पुतेहिं वा धूयाहिं वा सुहाहिं सद्धिं संवसमाणे मित्तं अमित्तमि [ति]व मन्नमाणे मिते हयपुत्रे भवति दिट्ठीविप्परिया सियादडे |
व्याख्या -- अथाऽनन्तरं पञ्चमं दण्डसमादानं दृष्टिविपर्यास दण्डप्रत्ययिकमाख्यायते तद्यथा नाम कश्चित् पुरुषश्वारमटादिको मातृपितृभ्रातृमगिनी म ( र्यापुत्रपुत्रिकास्नुपादिभिः सार्द्ध [सं] वसंस्तिष्ठन् ज्ञातिपालनकृते मित्रमेव दृष्टिविपर्यासादमित्रो ऽयमित्येवं मन्यमानो ' हन्यात् ' व्यापादयेत् तेन च दृष्टिविपर्यासवता मित्रमेव हतपूर्वं भवतीत्यतो दृष्टिविपर्यासदण्डोऽयम् । पुनरन्यथा तमेवाह
से जहा नामए केइ पुरिसे गामघायंसि वा नगरघायंसि वा खेड० कब्बड० मबघायांस वा दो मुहघायंसि वा पट्टणघायांस वा X आसम० सन्निवेस० निगम० रायहाणीघार्यसि वा अतेणं * " संबाहघायंसि वा ” इति हर्ष० । प्रामादिलक्षणं चेदं 'ग्रामो वृश्वा इतः स्यानगरमुरुचतुर्गोपुरोद्भासियो मं, खेटं