________________
तेणमिति मन्नमाणे अतेणे हयपुत्वे भवति दिट्रीविष्परियासियादंडे, एवं खल तस्स तप्पत्तियं IN सावजंति आहिज्जति। पंचमे दंडसमादाणे दिट्टीविप्परियासियादंडवत्तिएत्ति आहिए। [सू०६॥ _व्याख्वा-स यथा नाम कवित्पुरुषः पुरुषाकारबहन् प्राममायादि विनय प्रानला दृष्टिविपर्यासादचौरमेव चौरोऽयमित्येवं मन्यमानो व्यापादयेत् , तदेवं तेन भ्रान्तमनसा विभ्रमाकुलेनाचौर एव इतपूर्वो भवति, सोऽयं दृष्टिविपर्यासदण्डस्तदेवं खलु ' तस्य' दृष्टिविपर्यासवतस्तत्प्रत्यायिकं सावा कर्माधीयते । तदेवं पञ्चमं दण्डसमादानं दृष्टिविपर्यासप्रत्यायिकमाख्यायते*।
अहावरे छटे मोसवत्तिए किरियाठाणे + आहिज्जति-से जहा नामए केह पुरिसे आयह वा नाइहेउं वा अगारहेड वा परिवारहेडं वा सयमेव मुसं वयति अनेणं मुसं वयावेति मुसं वयंत नयद्रिवेष्टं परिघृतममितः कर्मटं पर्वतेन । ग्रामो युक्तं मरम्बद[१]लितदशशतः पचन रत्नयोनि, द्रोणाख्यं सिंधुवेलाबलयितमथ सम्बाधन चाद्रिश्रृङ्गः ॥१॥' इति । आश्रमस्तापसस्थानं, सनिवेश:-सार्थकटकादिवासः, निगमो-बहुवणिग्वासः । राजधानी-राजकुळस्थानम् ।" इति हर्ष। ख्यात इति' प्र.।' ख्यातमिति'. वृ. ।।
+ मुद्रितासु सवृत्तिकप्रतिषु 'छड़े किरियाणे मोसारसिएत्ति' इत्येवमस्ति, तत्समीचीनं प्रतिभाति, दीपिकाकारेणाप्यर्थ | एसरकमेणैव कुतत्वात् । किञ्च-किस्यिहाणे मोसाबलिए' इत्यत्र 'किरियाठाणे मोमबत्तिए' इति सम्यगामाप्ति ।