________________
अन्नं समणुजाणाति, एवं खलु तस्स तप्पतियं सावज्जति आहिजति, छ? किरियाठाणे मोसव- । त्तिए[त्ति ] आहिते [ सू०७] ॥ ____ व्याख्या-अथाऽपरं षष्ठं क्रियास्थानं मृपावादप्रत्ययिकमाख्यायते, तत्र पूर्वोक्तानां पश्चानां क्रियास्थानानां सत्यपि क्रियास्थानत्वे प्रायशः परोपघातो मवतीति कृत्वा दण्डसमादानसंज्ञा कता, षष्ठादिषु च चाहुल्येन परव्यापादनं न | मवतीति कृत्वा क्रियास्थानमित्येषा संज्ञोच्यते । स यथा नाम कश्चित् पुरुषः स्वपक्षावेशादागृही आत्मनिमित्तं पावत्परिवारनिमिचं वा सद्भूतार्थनिन्हवरूपमसभृतोद्धावनरूपं वा स्वयमेव मृषावादं वदति, तद्यथा-नाई मदीयो वा कश्चिचौरा, स च |
तथा परमचौरं चौरमिति वदति, तथाऽन्येन मृषावाद भाण यति, तथाऽन्यांश्च मृपावाद । वदतः समनुजानीते । तदेवं खलु तस्य योगत्रिककरणत्रिकेण मृषावादं वदतस्तत्प्रत्ययिकं सावध कर्माधीयते-सम्बध्यते । तदेतत्वष्ठं क्रियास्थानं मृषावादप्रत्ययिकमारूयातमिति ।
अहावरे सत्तमे किरियाठाणे अदिनादाणवत्तिए[त्ति] आहिज्जति-से जहा नामए केइ पुरिसे । आयहेडं वा जाव परिवारहेडं वा सयमव अदिन्नं आदियति अन्नेण वि अदिन्नं आदियावेति M अदिन्नं आदियंतं अन्नं समणुजाणति, एवं खलु तस्स तप्पत्तियं सावजंति आहिजति । सत्तमे M किरियाठाणे आदिन्नादाणवत्तिएत्ति अहिते [ सू०८]॥