________________
व्याख्या-अथापरं सप्तमं क्रियास्थानमदचादानप्रत्यायिकमारूयायते, एतदपि प्राग्वज्जेयम् । म यथा नाम कश्चित्पुरुष । आत्मनिमित्तं यावत्परिवारनिमिर्च [स्वयमेय] परद्रव्यमदत्वमेव गृह्णीयात् अपरं च ग्राइयेद गृहन्तमध्यपरं समनुजानीयादित्येवं तस्यादसादानप्रत्ययिकं कर्म मध्यते । सप्तमं क्रियास्थानमाख्यातमिति ।
शायरे अट्रले किरिया अझापयत्तिएत्ति आहिज्जति। से जहा नामए केइ पुरिसेणस्थि णं केति किंचि विसंवादेति, सयमेव होणे दीणे दुढे दुम्मणे ओयमणसंकप्पे चिंतासोगसागरसं. पविढे करतलपल्हत्थमुहे अहज्झाणोवगए भूमिगयदिट्ठीए झियाइ, तस्स णं अज्झस्थिया असंस| इया चत्तारि ठाणा एवमाहिजति, तंजहा-कोहे माणे माया लोहे, अज्झत्थमेव कोहमाणमायालोहे, एवं खलु तस्स तप्पत्तियं सावजंति आहिज्जति, अट्ठमे किरियाठाणे अज्झथिएत्ति आहिए [सू०९]॥ ___ व्याख्या-अथापरमष्टमं क्रियास्थानमाध्यात्मिकमित्यन्तःकरणोद्भवमाख्यायते, मानसिकमित्यर्थः। तद्यथा नाम कश्चिद पुरुषश्विनोत्प्रेक्षाप्रधानस्तस्य च नास्ति कश्चिद्विसंवादयिता-न तस्य कश्चिद्विसंवादेन परिभवेन वाऽसद्धृतोद्भावनेन वा चित्तःस्त्रभुत्पादयति, तथाऽप्यसौ स्वयमेव वर्णापशदवद्धीनो दुर्गतबहीनो दृश्चित्ततया दुष्टो दुर्मनास्तथोपहतोऽस्वस्थतया