________________
म मनासकल्पो यस्य स तथा चिन्ताशोकसागर(सं)प्रविष्टः। तथा करतलपर्यस्तमुखः, तथाऽऽध्यानोपगतो-निर्विवेकतया ।
धर्मध्यानादरवर्ती [भूमिगतदृष्टिः] निर्निमित्तमेव द्वन्द्वोपहतवद्ध्यायति, तस्यैवं चिन्ताशोकसागरावमाढस्य सत ' आध्या
मिकानि' अन्तःकरणोद्भवानि मनासंश्रितान्यशंसयितानि वा-निःशमयानि चत्वारि वक्ष्यमाणानि स्थानानि भवन्ति, || तानि चवमाख्यायन्ते, वद्यथा-क्रोधस्थान मानस्थानं मायास्थानं लोमस्थानमिति । ते च चत्वारोऽपि कषाया आध्यात्मि
का, एमिरेप सद्भिर्दुष्टं मानो पति, तो नसा दुर्मनसोधमानपालोभरत एवमेवोपहतमनःसङ्कल्पस्य 'तत्प्रत्ययिक' | अध्यात्मनिमित्तं सावधं कर्म आधीयते-सम्बयते, तदेवमष्टममेतत् क्रियास्थानमाध्यात्मिकायमाख्यातमिति ।
अहावरे नवमे किरियाठाणे माणवत्तिए[ति] आहिजति। से जहा नामए केइ पुरिसे जातिमएण वा कुलमएण वा बलमएण वा रूवमएण वा तवमएण वा सुयमएण वा लाभमएण वा ईसरियमएण वा पन्नामएण वा अन्नतरेण वा मदट्ठाणेणं मत्ते समाणे परं हीलेति निंदति
खिंसति गरहति परिभवति अवमन्नति, इसरिए अयं, अहंमंसि पुण विसिटजाइकुलबलाइV. गुणोववेए, एवमप्पाणं समुक्कसे। ___व्याख्या-अथापरं नवमं क्रियास्थानं मानप्रत्ययिकमाख्यायते । स यथा नाम कश्चित्पुरुषो जात्यादिगुणोपेतः सन् जातिकुलबलरूपत्तपःश्रुतलाभैश्वर्य प्रशामदास्थैरष्टभिर्मदस्थानैरन्यतरेण वा मत्तः परमवमबुद्धया हीलयति तथा निन्दति