________________
F2
IN जुगुप्सते गर्हति परिभवति, एतानि कार्थिकानि । यया परिमवति तथा दर्शयति-'इतरोऽयं' जघन्यो हीनजातिकस्तथा
मता कुलबलरूपादिमिरमपभ्रष्टः सर्वजनावगीतोxsयाति, अहं भूनविशिधातिलालादिगुणोपेता, एवमात्मानं सावर्षयेदिति+ । साम्प्रतं मानोत्कर्षविपाकमाह
देहा चुए कम्मवितिए अवसे पयाइ, तं जहा-गब्माओ गभं जम्माओ जम्मं माराओ मारं नरगाओ नरगं, चंडे थद्धे चवले माणी आवि भवति, एवं खल्ल तस्स तप्पत्तियं सावजंति आहि. ज्जति । नवमे किरियाठाणे माणवत्तिए[त्ति ] आहिते [ सू० १०] ॥ ___ व्याख्या-देहा चुए'त्ति, तदेवं जात्यादिमदोन्मता समिव लोके गर्हितो भवति, *जातिमदः कस्यचित्र कुल. मदोऽपरस्य कुलमदोन जातिमदः, अपरस्योभयं, अपरस्यानुमयमिति, एवं [पदद्वयेन चत्वारो भङ्गाः] पदक्रयेणाष्टो, चतुमि : षोडशेत्यादि याववष्टभिः पदैः षट्पञ्चाशदधिकं तद्वयमिति, सर्वत्र मदामावरूपश्वरमभङ्गः शुद्ध इति । परलोकेऽपि च मानी दुःखभाग्भवतीत्यनेन प्रदश्यते । स्वायुषः क्षये देहाच्युतो भवान्तरं गच्छन् शुमाशुभकर्मद्वितीया कर्मपरायत्तत्वादश:
x निन्दनीयः । + वक्ष्यमाणः । तदेव ' मित्यादितः शुद्ध' इति पर्यन्तः पाठोऽत्रत्य आभाति । ' परलोकेऽपी 'ति वाक्य चमवती 'यस्थाने। इति टिप्पणं आगमोक्ष्यसमितिमद्रितास सत्तिकप्रतिषु । "अत्रच जात्यादिपद्वयादिसंयोगा प्रष्टव्यात, ते बैकं भवन्ति ।" इति वृत्तौ।