________________
परतन्त्रः प्रयाति । ठ[च]थाहि (१) गर्भाद्रमं पश्चेन्द्रियापेक्षं, तथा गर्भादगर्भ विकलेन्द्रियापेश्चं-विकले[न्द्रिये ]स्पद्यमानः पुनरर्मा, एकदा में रच वरकरपमर्म दुःखापया अभिहितम् । उत्पद्यमानदुःखापेक्षया स्त्रिदमभिधीयते - जन्मनः एक्रस्मादपरजन्मान्तरं व्रजति, मरणान्मरणान्तरं व्रजति । नरकदेश्यात् श्वपाकादिवासात् मादिकं नरकान्तरं व्रजति, यदिवा नरकात्सीमन्तादिकादुद्र सिंहमत्स्वादात्पद्य पुनरपि तीव्रतरं नरकान्तरं व्रजति । तदेवं नटवङ्गभूमी संसार
वाले स्त्रीपुंनपुंसकादीनि बहुत्यवस्थान्तराण्यनुभवति । तदेवं मानी परपरिभवे मति ' चण्डो' रौद्रो भत्रति परस्यापकरोति, तदभावे ह्यास्मानं व्यापादयति । तथा स्वब्ववपलो यत्किञ्चनकारी, मानी सन् सर्वोऽप्येतदवस्थो भवति । तदेवं मानप्रत्ययिकं सावधं कर्म बद्धयते । नवमं [ ए ]तक्रियास्थानमाख्यातमिति ।
अहावरे दसमे किरियाठाणे मित्तदोसवत्तिएत्ति आहिजति । से जहा नामए केइ पुरिसे माहिं वा पिईहिं वा भाईहिं वा भइणीहिं वा भज्जाहिं वा धूयाहिं वा पुत्तेहिं वा सुहाहिं वा सद्धिं संवसमाणे तेसिं अन्नयरेसिं वा [ अन्नयरंसि ] अद्दालडुगांस अवराहंसि सयमेव गरुयं दंडं निवन्तेति । तं जहा - सीओदगवियसि वा कार्य उच्छोलित्ता भवति, उसिणोदगवियडेण वा कार्य उस्सिचित्ता भवति, अगणिकारणं वा कार्य उबडहित्ता भवइ, जोतेण वा वेत्तेण वा चेण वा