________________
तयाइ वा कसेण वा छियाए वालयाए वा पासाई उहालेत्ता भवइ, डंडेण वा अट्ठीण वा मुट्ठीण वा NI लेलूण वा कवालेण वा कार्य आउहित्ता भवति, तहप्पगारे पुरिसजाते संवसमाणे दुम्मणा भवंति, 7 एवरमाणे सुमणा भलि, नाहगादे पुरिसजाए दंडपासी दंडगुरुए दंडपुरक्खडे अहिए इमंसि । लोगसि अहिए परंसि लोगसि संजलणे कोहणे पिद्विमासियावि भवति, एवं खलु तस्स तप्पत्तियं ।। सावज्जति आहिज्जति, दसमे किरियाठाणे मित्तदोसवत्तिएत्ति आहिते ॥ सू० । ११ ॥ ___ व्याख्या-अथापरं दशमं क्रियास्थानं मित्रदोषप्रत्ययिकमारूयायते-तद्यथा नाम कश्चित् पुरुषः प्रमुकल्पो मातापिसात्स्वजनादिमिः सार्धं परिवसस्तेषां च मातापित्रादीनामन्यतमेनाऽनाभोगतया यथाकथञ्चिलघुतरेऽप्यपराधे वाचिके दुर्वचनादिके तथा काषिके हस्तपादादिसट्टनरूपे कृते सति ' स्वयमेव ' आत्मना क्रोधामातो गुरुतरं दण्डं दुःखोत्पादक 'निवर्तयति' करोति । तथा-शीतोदके सस्य' अपराधकर्तुः कायमधो बोलयिता भवति, तथोष्णोदकविकटेन कार्य | सिञ्चयित्ता भवति, तत्र विकटग्रहणादुष्णतैलेन काँजिकादिना वा कायापतापयिता भवति, तथाऽमिकायेनोलमुकेन वायसा | |वा काय उप[दाहयिता तापयिता वा (१) मवति, तथा जो[ यो ]त्रेण वा, वेत्रेण था, [ नेत्रेण वा] 'स्वचा वा'
सनाविकमा लतया वाऽन्यतमेन मा दवरकेण ताडनाता 'तस्य' अस्मापराधकर्तुः शरीरपाणि 'उद्दालयितुं ' चर्माणि । | बम्पयितुं (प्रस्तुतो) भवति, तथा दण्डादिना कायमुपताडयिता भवति, तदेवमल्पापराधिन्यपि महाक्रोधदण्डवति तथा