________________
अणठादंडे २, हिंसादंडे ३, अकम्हादंडे ४, दिट्ठीविपरियासियादंडे ५, मोसवत्तिए ६, अदिन्नादा|| गवत्तिए ७, * अज्झस्थिए ८, माणवत्तिए ९, मित्तदोसवत्तिए १०, मायावत्तिए ११, लोभवत्तिए
१२, इरियावहिए १३ । [ सू० १] ___व्याख्या-एके आर्या एके अनार्याः भवन्ति, याचद्रूपाः सुरूपाश्चेति । तेषामार्यादीनामिदं-पक्ष्यमाण मेतद्रूपं | 'दण्ड 'पापोपादानसङ्कल्पस्तस्य 'समादानं ' ग्रहणं 'संपेहाए 'त्ति सम्प्रेक्ष्य, तचतुर्गतिकानामन्यतमस्य भवति, तद्यथा-नारकादिधु, ये चान्ये तथाप्रकारास्तभेदवर्तिनः सुवर्णदुर्वर्णादयः प्राणिनो विद्वाँसो 'वेदना' ज्ञानं, तद्वेदयन्त्यनु
भवन्ति, यदिवा सातासातरूपां वेदनामनुमवन्तीति, अत्र चत्वारो भकास्तद्यथा-संझिनो बेदनामनुभवन्ति विदन्ति च १ | सिद्धास्तु विदन्ति नानुभवन्ति २, असंज्ञिनोऽनुभवन्ति न विदन्ति ३, अजीवास्तु न विदन्ति नानुभवन्ति । इह पुनः प्रथमस्तीयाभ्यामषिकारो, द्वितीयचतुर्थाववस्तुभूताविति । तेषां च' नारकतिर्यमनुष्यदेवानां तथाविधवानवता 'इमानि ' वक्ष्यमाणलक्षणानि प्रयोदश क्रियास्थानानि भवन्ति, एवमाख्यातं वीर्थकरगणघरादिभिरिति । कानि ? पुन
* यद्यपि सटीकमुद्रितप्रतिध्वत्र परत्र च सर्वत्रापि 'अज्झस्थवत्तिए' इत्येकरूप एव पाठोऽस्ति, पर दीपिकाप्रतिषु समपास्वप्यत्र 'अन्झथिए' इत्येवमुपलभ्यते, वृत्तिताऽपि 'आत्मभ्यध्यध्यात्म-तत्र भव आध्यात्मिकः' इत्येवमों विहिव अतो दीपिकापाठः युक्त इत्याभाति ।