________________
+
-
दुपदेशयोग्याचार्यसंसर्गाभस्थाने प्रति, अतः स्वमधर्मस्थानमाधवत्याह
तत्थ णं [जे से] पढमस्स ठाणस्स अधम्मपक्खस्स विभंगे, तस्स णं अयमद्वे [पण्णत्ते]- । - इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति, [तं जहा]INI व्याख्या-तत्र प्रथमस्य अधर्मपक्षस्य — विभंगो' विचारस्तस्यायमर्थ इति । ' इह जलु' इह अस्मिञ्जगति
खलु' निश्चितं प्राच्यादिदिक्षु मध्ये अन्यतरस्यां दिशि 'सन्ति' विद्यन्ते एके केचन मनुष्यास्ते चैवम्भूता भवन्तीत्याह-- __+आयरिया वेगे अणारिया वेगे, उच्चागोया वेगे णीयागोया वेगे, कायमंता वेगे हस्समंता वेगे,
सुवन्ना वेगे दुव्वन्ना वेगे, सुरूवा वेगे दुरूवा वेगे, तेसिं च णं इमं एयारूवं दंडसमादाणं संपेहाए। | तं जहा-नेरईएसुवा]x तिरिक्खजोणीएसु माणुसेसु देवेसुजेयावन्ने तहप्पगारा पाणा चिन्न[विन्नू] । वेयणं वेयंति, तेसि पि य णं इमाई तेरस किरियाठाणाई भवंतीतिमक्खायं, तं जहा-अट्ठादंडे १, IN __ + सर्वास्वपि दीपिकाप्रतिषु 'आयरिया' इति पाठो लेखकप्रमादजः सम्भाव्यते, मुद्रितासु सवृत्तिकप्रतिषु 'आरिया' इत्येवोपलभ्यते, योऽर्थशष्टया युक्त आभाति |x मुद्रिवासु प्रवृत्तिकप्रतिष्वेवे चत्वारोऽपि पदावा'शब्दान्ताः सन्ति, परं दीपिकाप्रतिषु यमेवं एषोऽपि लेखकदोष एव सम्भाव्यते ।