________________
॥ अथ क्रियास्थानाख्यं द्वितीयमध्ययनम् ॥
-
-
-
-
साम्प्रतं द्वितीयधुतस्कन्धे द्वितीयं क्रियाध्ययन प्रारम्यते, अस्य चायमभिसम्बन्ध:-इहानन्तराध्ययने पुष्करिणी-पुण्ड|रीकदृष्टान्तेन तीथिकाः सम्यङमोक्षोपायाभावात्कर्मणां बन्धकाः प्रतिपादिताः सत्साघवश्व सम्यग्दर्शनादिमोक्षमार्गप्राच
| त्वात् कर्मणां मोचका सदुपदेशदानतो परेवामपीति, तदिहापि यथा कर्म द्वादशभिः क्रियास्थानबध्यते यथा च त्रयोदशेन IN पुच्यते तदेतत्पूर्वोक्तमेव बन्धमोक्षयोः प्रतिपादनं क्रियते, तथाहि| सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खल्लु किरियाठाणे नामं अज्झयणे पन्नत्ते,
तस्स अयमढे (पन्नते-) इह खलु संजूहेणं दुवे ठाणा एवमाहिति-धम्मे चेव अधम्मे 2 चेव, उवसंते चेव अणुवसंते चेव। र व्याख्या-सुधर्मस्वामी जम्यूस्वामिनमुद्दिश्येदमाह-श्रुतं मया आयुष्मता भगवतवमाख्यातं-इह खल क्रियास्थानं
ते. तस्य चायमर्थः इह खल 'संजणं ति सामान्येन संक्षेपेण च द्वे स्थाने भवतः। य एते क्रियावन्तस्ते सर्वेऽप्यनयोः स्थानयोरेवमाख्यायन्ते-धौ पैक अधर्मे चैव, इदमुक्तं भवति-धर्मस्थानमधर्मस्थानं च । कारणशुरक्षा च कार्यभुद्धिर्भवतीत्याह-उपशान्वं यत्तद्धर्मस्थानं अनुपशान्तमधर्मस्थानं । लोकस्तु प्रायेणाधर्मप्रवृतो भवति, पश्चात्स