________________
समणेति वा माहणेति वा खंतेति वा दंतेति वा गुत्तेति वा मुत्तेति वा इसीति वा मुणीति वा 1) कतीति वा विदूति वा भिक्खूति वा लूहेति वा तीरद्वेति वा चरणकरणपारविउत्ति बेमि [सूत्र १५] ।
वितियस्स [सुय]क्वंधस्स पोंडरीयं नाम पढमं अज्झयणं समत्तं । ____ व्याख्या–स पूर्वोक्तगुणकलापोपेतः किनामा कथ्यते ? श्रमणः तथा 'माहण 'चि माह्मणः, मा प्राणिनो व्यापादयेति | माइनः ब्रह्मचारी वा प्रामणः, क्षान्तः क्षमोपेतत्वात् , दान्तः इन्द्रिय[नोइन्द्रिय दमनात् , तिमृमिर्गुप्तिमिर्गुप्ता, मुक्त इव । मुक्ता, विशिष्टतपश्चरणो महर्षिः, मनुते जगतत्रिकालावस्थामिति मुनिः, कृतमस्यास्तीति कृती ' पुण्यवान् परमार्थपण्डितो | वा, तथा 'विद्वान् ' सवि[सद्वियोपेतः, तथा 'भिक्षु निरवद्याहारतया भिक्षणशीलः, तथा अन्तवान्ताहारत्वेन रूक्षा, संसारतीरभूतो मोक्षस्तदर्थी, तथा चर्यत इति चरणं-मूलगुणा, क्रियत इति करण-उत्तरगुणास्तेषां 'पारं 'तीरं पर्यन्तगमनं, | तद्वेत्तीति करणचरणपारवित् । इतिशन्दःपरिसमात्यर्थे, ब्रवीमीति तीथे करवचनात सुधम्मस्वामी जम्वृस्वामिनमुदिश्येवं मणतीति।
इति श्रीपरमसुविहितखरतरगच्छविभूषणपाठकप्रवरश्रीमत्साधुरङ्गगणिवरसन्दुग्धायां
श्रीमत्वकताङ्गदीपिकायां समाप्तं द्वितीयश्रुतस्कन्धाभ्ययनं प्रथमम् ॥