________________
शीतलीभूताः, तथा त एवं ' सर्चास्मतया ' सर्वसामयन सदनुष्ठाने उद्यमं कृतवन्तो, ये चैवम्भूतास्ते अशेषकर्मक्षयं कृत्वा ५. परिनिईचार, अशेषकर्मक्षयं कृतवन्त इति । ब्रवीमीति पूर्ववत् । अयाध्ययनोपसंहारार्थमाहस एवं, से भिक्खू धम्मट्ठी धम्मविऊ नियागपडिवन्ने, से जहेयं बुइयं अदुवा पत्ते पउमवर
पुंडरीयं अदुवा अपत्ते पउमवरपुंडरीयं । एवं से भिक्खू परिक्षायकम्मे परिन्नायसंगे परिनायगिहवासे उवसंते समिए सहिये सया जए, से एवं वणिज्ने, तं जहा-- ___व्याख्या-एवं समिक्षुधार्थी यथावस्थितं परमार्थितो ] (१) धर्म सर्वोपाधिविशुद्धं जानातीति धर्मविन , l तथा ' नियागः' संयमो विमोक्षो वा, तं प्रतिपन:-नियागप्रतिपन्ना, स चैवम्भूतः पञ्चमपुरुषजातः, तं चाऽऽश्रिस्य तद्यथेदं प्राक प्रदर्भितं, तत्सर्वमुक्तं, स च प्राप्तो वा स्यात् पलवरपौण्डरीकमनुप्रायं पुरुषविशेष चक्रवादिकं, तत्प्राप्तिश्च परमार्थतः केवलज्ञानावाप्ती सत्यां भवति, साक्षाद्यथावस्थितवस्तुस्वरूपपरिछित्तेः, अप्राप्तो वा स्याम्मतिश्रुतावधिमन:| पर्यायज्ञानैर्व्यस्तैः समस्तैर्वा समन्वितः । स चैवम्भूतो भिक्षुः परित्रातका(दिविशेषणविशिष्टो भवतीत्येतदर्शयितुमाह-)
स चैवम्भूतो भिक्षुः परिज्ञातकर्मा' परिज्ञातकर्मस्वरूपा, परिज्ञातसा, परिक्षातगृहबासः, तथोपशान्ता, [इन्द्रियनो] hi इन्द्रियोपशमात्तथा समितिभिः समितः, तथा सहितो ज्ञानादिमिः सदा यतः' संयतः, एवंविधगुणकलापोपेत
एतद्वचनीया-स ईदृशः कथ्यते, (तबथा-)