________________
नो वत्थस्स हेडं धम्ममाइक्वेजा, नो लेणस्स हेउं [धम्ममाइक्खेज्जा,] नो सयणस्स हे उं[धम्ममा इक्खेज्बा, नो अन्नेसि विरूवरूवाणं कामभोगाणं हे भम्प्रमाइलेजा, अगिलाए धम्ममाइक्खेजा, नन्नत्थ कम्मनिजरट्टयाए धम्माइक्खेजा। ____ व्याख्या-स भिक्षुर्नानस्य हेतोममायमीश्वरो धर्मकथाश्रवणेन विशिष्टाहारजातं दास्यतीत्येतनिमित्तं न धर्ममाच.
धीत । तथा पानस्य वस्त्रलयनशयननिमित्तं न धर्ममाचक्षीत । अन्येषां या 'विरूपरूपाणां' उच्चाबचानां कार्याणां RAI कामभोगानां वा निमितं न धर्ममाचक्षीत । तथा ग्लानिमनुपगच्छन् धर्ममाचक्षीत । कर्मनिर्जरायाधान्यत्र न धर्म कथयेत् , अपरप्रयोजननिरपेक्ष एव धर्म कथयेदिति । अथ धर्मकथनफलम्पदर्शयति
इह खलु तस्स भिक्खुस्स अंतिए धम्म सोच्चा निसम्म सम्म उट्ठाणेणं उट्ठाय वीरा अस्सि धम्मे समुढ़िया ते एवं सबोवगता, ते एवं सबोवरता, ते एवं सवोवसंता, ते एवं सवत्ताई, परिनिव्वुडेत्ति बेमि। ____ व्याख्या-इह खलु जगति तस्य मिक्षोर्गुणवतोऽन्तिक-समीपे धर्म श्रुत्वा [निशम्य च] सम्पगुत्थानेनोत्याय 'वीरा' कर्मविदारणसहिष्णवो ज्ञानदर्शनचारित्राख्ये मोक्षमार्गे प्राप्ताः सर्वपापस्थानेम्यो निवृत्ताः सर्वत उपवान्ताः जितकवायतया