________________
ग्रहरमेकमिति । तथा स भिक्षुराद्दारोपधिशयनस्वाध्यायाध्ययनादीनां मात्रां जानावीति तद्विषिज्ञः, अन्यतरां दिशमनुदिशं वा ' प्रतिपद्मः समाश्रितो धर्ममाख्यापयेत् - प्रतिपादयेत्, यद्येन [ साधुना गृहस्थेन वा ] विधेयं तद्यथायोगं विभजेत् धर्मफलानि च कीर्त्तयेत् । परहितार्थ प्रवृत्तेन साधुना सम्यगुपस्थितेषु वा [ अनुपस्थितेषु ] कौतुकादिप्रवसेषु शुश्रूषमाणेषु श्रोतुं प्रवृतेषु स्वरहिताय ' प्रवेदयेत् ' कथयेत् । यत्कथयेत्तद्दर्शयितुमाह
संतिविरति उवसमं निवाणं सोयवियं अज्जवियं मद्दवियं लाघवियं अणतिवातियं, Hafi पाणाणं, सबेसि भूतानं जाव सवेसिं सत्ताणं अणुवीह किए धम्मं ।
व्याख्या -- शान्ति - रुपशमः क्रोधजयः 'विरतिः ' प्राणातिपातादिभ्यः शान्तिविरतिस्तां कथयेत । तथोपशमं इन्द्रि योन्द्रियोपमरूपं रागद्वेषाभाव जनितं तथा निर्वृति निर्वाणं, तथा ' शौचं ' तदपि मावशौचं सर्वोपाधिविशुद्धं व्रतामालिन्यं ' अज्जधियं ' आर्जवं मायारहितत्वं, तथा ' मार्दवं ' मृदुभावः अकठोरत्वं सर्वत्र प्रश्रयत्वं विनयनम्रता, तथा ' लाघवियं ' कर्मणां लाघवापादनं । साम्प्रतं सर्वशुमानुष्ठानानां मूलकारणमाह 'अतिपातः प्राप्युपमईनं, तत्प्रतिषेवादनतिपात्तिकस्तं सर्वेषां प्राणिनां भूतानां यावत् सवानां धमनुविचिन्त्य कथयेत् सर्वप्राणिनां रक्षानिमित्तभूतं धर्म्म कथयेत् ।
,
से भिक्खू धम्मं किडेमाणे णो अन्नस्स हेडं धम्ममाइक्खेजा, नो पाणस्स देउं धम्ममाइक्खेज्जा,