________________
शनितितं ' यस्य चार्थाय ' यत्कृते 'चेतित' दत्तं, निष्पादितं स्यानवेत् । यत्कृते निष्पादितं तत्स्वनामग्राहमाह, तद्यथा 'आत्मनः ' स्वनिमित्तमाहारादिपाकनिर्वसनं कृतमिति । तथा पुत्रा[चx]] ' आदेशार्थ' प्रापूर्णकाद्यर्थ, तथा पृथक्प्रहेणार्थ +विशिष्टाहारनिर्वर्तन क्रियते, तथा 'इयामा' रात्रिस्तस्यामशनं, तदर्थ यावत्प्रातराना-प्रत्ययस्येव भोजनं, तदर्थ ।। सभिधेः सनया, विशिष्टाहारसहस्य सञ्चयः क्रियते । अनेन चैतत्प्रतिपादितं भवति-पालम्लानाद्वादिनिमितं प्रत्यूपादिसमयेष्वपि भिक्षाटनं क्रियते, अतः सनिधिसञ्चय इहेकेषां मानवानां भोजनार्थ भवति । तत्र भिक्षुरु-चवविहारी पस्कृत परनिष्ठितमुद्गमोत्पादनेषणाशुद्धमाइयारेद, परभूतमाहा सचिाह...
तत्थ भिक्खू परकडं परनिहितमुग्गमुप्पायणेसणासुद्धं सत्थाईयं सस्थपरिणामितं आविहिसितं एसितं वेसितं सामुदाणियं पत्तमसणं कारणट्ठा पमाणजुत्तं, अक्खो बंजणवणलेवणभूयं संजमजाया| मायावत्तियं बिलमिव पन्नगभूतेणं अप्पाणणं आहारं आहारेज्जा, अन्नं अन्नकाले, पाणं पाणकाले, IN वत्थं वत्थकाले, लेणं लेणकाले, सयणं सयणकाले, से भिक्खू मायन्ने अन्नयरिं दिसं वा अणुदिसं ।
वा पडिवन्ने धम्म आइक्खे विभए किहे उवट्टिएसु वा अणुवद्विपसु वा सुस्सूसमाणेसु पवेदए । व्याख्या-सस्थाईय' शत्रमग्न्यादिकं, तेनातीतं-प्रासुकीकृतं, शत्रपरिणामितमिति-शस्त्रेण स्वकायपरकायादिना x आविशब्दः प्रकारार्थत्वाद् दुहितृस्नुषाधायाद्यर्थम् । + “ पऽणयं-भोजनोपायनमुत्सनश्चे"ति देशीनाममालावृत्तौ ।