________________
तियं सिता, तं० नो सयं भुंजइ नेवन्नणं भुंजावेति अन्नंपि भुंजंतं नो समणुजाणइ इति से महतो आयाणाओ उवसंते उवट्टिए पडिविरते से भिक्खू ।
व्याख्या - सुगमम् | यो भिक्षुरेवम्भूतमाहारं + द्वाचच्चारिंशदोषदुष्टं स्वयं न गृह्णाति न ग्राहयति गृहन्तं न समनुजानाति स भवति भिक्षुरिति । स भिक्षुः पुनरेवं जानीयात्
विज्जति तेलि परक्कमे जस्सट्ठाए चेइयं सिया, तं जहा - अप्पणो से पुत्ताणं धूयाणं सुहाणं धातीणं नातीणं राईणं दासाणं दासीणं कम्मकराणं कम्मकरीणं आदेसाणं पुढो पहेणाए सामालाए पातरासाए सन्निहिसंनिचए कज्जति इह मेगेसिं माणवाणं भोयणाए ।
----
व्याख्या - विद्यते ' तेषां गृहस्थानां 'पराक्रमः सामध्ये आहार निर्वर्त्तनं प्रत्यारम्भः, तेन च यदाहारजातं + " जानीयात् 'अस्सिं पडियाए' एतत्प्रतिज्ञया एकं साधुसाधर्मिकं समुद्दिश्य कश्चिस्प्रकृतिभद्रकः श्रावकः साध्वाहारदानार्थ प्राणिनः समारभ्य - प्राणिघातकमारम्भं कृत्वा सत्त्वान् समुद्दिश्य तत्पीढां सम्यगुद्दिश्य क्रीतं 'प्रामित्यं' उच्छिनकं 'आच्छेचं ' अन्यस्मादाच्छिय गृहीतं ' अनिसृष्टं' परेणाननुमतं ' अभ्याहृतं साधुसम्मुखमानीतं 'आहृत्य उपेत्य शारदा साध्यर्थं कृतमुदेशिकं, एवम्भूतमाहारं साधवे 'चेतितं ' दत्तं स्यात् साधुना वाकामेन गृहीतं स्यात्, तद्दोषदुष्टं ज्ञात्वा स्वयं न भुञ्जीत अन्यं न भोजयेत् न च सुखानमन्यं खमनुजानीयात् एवं " इति इर्ष० ।