________________
निवृचिमधिकृत्याह
जे इमे कामभोगा सचित्ता वा अचित्ता वा, ते णो सयं परिगिवहति णो अनेणं परिगिहावेति अन्नं परिहितं न समणुजाण, इति ले महतो आयाणाओ उवसंत उवट्टिए पडिविरते से भिक्खू ।
व्याख्या - ये केचन काम ( 1 ) भोगाय ते सचित्ता वा अचित्ता वा मवेयुस्तांश्च न स्वतो गृहीयात्राप्यन्येन प्राहयेनाप्यपरं समनुजानीयादित्येवं कम्र्मोपादानाद्विरतो भिक्षुर्भवतीति ।
पिय इमं संपराइयं कम्मं कज्जति, नो तं सयं करेति नेवन्नेणं कारवेति अन्नपि करंतं नाशुजाणति, इति से महतो आदाणाओ उवसंते उचट्ठिए पडिविरते ( + भवति भिक्खू ) ।
- येन कर्मणा संसारे पर्यटनमनन्तशो जायते तत्साम्परायिकं कर्म तथ प्रद्वेषनिन्हव मात्सर्यान्तरायाश्रातनोपार्वध्यते, तत्कर्म तत्कारणं वा न कृतकारितानुमतिभिः करोति स भिक्षुरभिधीयते । साम्प्रतं भिक्षाविशुद्धिमधिकृत्याहसे भिक्खू जाणेज्जा असणं ४ वा अस्सि X पडियाए एवं साइम्मियं समुद्दिस्स पाणाई भूताई जीवाई सत्ताई समारंभं समुद्दिस्स कीतं पामिचं अच्छेनं अणिसिद्धं अभिहर्ड आहद्दुद्देसियं तं चे
+ नास्त्येव चिन्हान्तर्गतः शब्दः सवृत्तिकासु मुद्रितप्रतिषु ।
x आहारदानप्रतिज्ञया यदिवाऽस्मिन् पर्याये- साघुपयोंये व्यवस्थितं साधुं साधर्मिकं समुद्दिश्य । इति टि० २ ।
६