________________
_ -
छिए गंधेहिं अमुच्छिए* फासेहिं अमुच्छिए विरए कोहाओ माणाओ मायाओ लोभाओ पेज्जाओ ! दोसाओं कलहाओ अभक्खाणाओ पेसुन्नाओ परपरिवायाओ अरतीओ अराति ]रतीओ मायामोसाओ मिच्छादसणसल्लाओ, इति से महतो आयाणाओ उवसंते उवहिए पडिविरए से भिक्खू। ____ व्याख्या अनेन विशिष्टतपसाऽपि स्यात् कदाचित् सिद्धिः कदाचिन स्यादपि । अतः आशंसां न कुर्यात् । तदेवमैहिकार्थमासुष्मिकार्थ च कीर्तिवर्णश्लोकाद्यर्थ च तपो न विधेर्य-न कुर्यादिति । कथम्भूतो भिक्षुः? शब्द रूपे से गन्धे स्पर्श अमृतिः । क्रोधमानमायालोमं यावन्मिथ्यादर्शनशल्यं, एवमष्टादश पापस्थानकेभ्यो विरतः। तथा स भिक्षुर्भवति यो महतः कर्मोपादानादुपशान्तः सन् संयमे चोपस्थितः सर्वपापेभ्यश्च विरतः प्रतिविस्त इति । कर्मोपादानाद्विरमणं साधादर्शयति
जे इमे तसा थावरा पाणा भवंति ते णो सयं समारंभात । नेवन्नहि समारंभावेति । अन्ने | समारंभंते विनसमणुजाणति, इति से महतो आयाणाओ उवसंते उबट्ठिए पडिविरए [से भिक्खू] |
व्याख्या-इत्यादि सुगमम् । एवं महतः कर्मोपादानादुपशान्तः प्रतिचिरतो भवति भिक्षुरिति । साम्प्रतं कामभोगपर दीपिकाप्रतिषु सर्वास्वप्येतत्क्रमेणैवास्ति, वृत्तिकारेणापि " एवं रूपरसगन्धस्पर्शेष्वपि वाच्यमित्य "नेन वाक्येनैतदेव क्रमः स्वीकृतोऽस्ति ।