________________
इमेण मे दिद्वेण वा सुरण वा मरण वा विन्नाएण वा इमेण वा सुचरियतवनियमबंभचेरवासेणं इमेण वा जायामायावत्तिएणं धम्मेणं इओ चुए पिच्चा देवे सिया, कामभोगाण वसवची सिद्धे वा अदुक्खमसुभे। __व्याख्या---(+एतजन्मकृतस्य तपसः फलं आमोषध्यादिलब्धिसम्प्राप्त्या दृष्टं । ) अनेन सपोनियमब्रह्मपर्यादि । धर्मकरणीयेन तो मृतो भवान्तरे देवो भयासं एवंविधामाशंसां न करोति, अशेषकर्मवियुतो वा सिद्ध 'अदुख अशुम' शुभाशुभकर्मप्रकृत्यपेक्षया, एतावता मध्यस्थ: स्यामहं इत्येवंविधामाशंसा न करोति । तदकरणे कारणमाह
एत्थ वि सिया एत्थ वि नो सिया।से भिक्खू सद्देहिं अमुच्छिए रूबोहि अमुच्छिए रसहिं अमु
+ एतस्मिन्नर्द्धचन्द्राकारचिन्हमध्यवर्तिपाठस्याने निर्देक्ष्यमाणः पाठोऽस्ति बृहद्वत्तौ-" इमेण मे-इत्यादि, अस्मिन्नेव जन्मन्य. मुना विशिष्टतपश्चरणफलेन दृष्टनामर्दषभ्याविना तथा पारलौकिकेन च श्रुतेनाकघम्मिल्लब्रझदतादीनां विशिष्टतपश्चरणफलेन, सथा 'मएण व 'त्ति — मन ज्ञाने' जातिस्मरणादिना मानेन तथाऽऽचार्यादेः सकाशादिशातेन-अवगतेन ममापि विशिष्टं भविष्यतीत्येवं नाशंसा विदभ्यात् ।
** यद्यप्येतचिन्हान्तर्गतः सूत्रपाठः सवृत्तिकासु मुद्रितप्रतिषु "गंधेहिं अमुच्छिए रसेहिं अनुच्छिए" इत्येवं व्यत्ययेनास्ति, ।