________________
FM वेयवा, एस धम्मे धुवे णितिए सासए समेच लोगं खेयन्नोविं पवेदिते ।
| ब्याख्या-'जे[य] अतीया' इत्यादि सर्वे सुगमं । नवरमयं धर्मः प्राणिरक्षणलक्षणो ध्रुवो ' नित्यः' अवश्यंभावी-- शाश्वतः । इत्येष चाभिसमेत्य-ज्ञानेनावलोक्प चतुर्दशरत्रात्मकं लोकं खेद 'स्तीर्थकृद्भिः प्रवेदितः । एवं ज्ञात्वा स
मिक्षुर्विदितवेद्यो विरत: प्राणातिपातायावत्परिग्रहादिति, एतदेव दर्शयितुमाह। एवं से भिक्खू विरए पाणातिवायाओ जाय विरते परिग्गहाओ, नो खल्लु दंतपक्खालणेणं दंते | पक्खालेजाणो अंजणेणं अंजेज्जा णो क्मणं णो धूवणे णो तं परियाविएज्जा । सेभिक्खू अकिरिए
अलुसए अकोहे अमाणे अमाए अलोभे उवसंते परिनिव्वुडे, नो आसंसं पुरओ कुजा । ___व्याल्या-तथाऽपरिग्रहः साधुनिकिञ्चनः सन् नो दन्तप्रक्षालनेन दन्तान् प्रक्षालयेत् , नो अञ्जनं विभूषार्थमक्ष्णोर्द धात् , नो वमनविरेचनादिकाः क्रियाः कुर्यात् , न शरीरस्य वस्त्राणां वा धूपनं कुर्यात्, न कासाबपनयनाथ धूमं योगवर्तिनिष्पादितमापिबेदिति । एवं गुणव्यवस्थितो भिक्षुरक्रियः' सावधक्रियारहितः संवृतात्मकतया साम्परायिककर्माबन्धका, | कुत एवम्भूतो? यतः प्राणिना मलूषकोऽहिंसकः, एक्मक्रोधोऽमानोऽमायी अलोभः कषायोपशमाञ्चोपश्चान्तः 'परिनिश्रुतः'
समाधिवान् । एवमैहिककामभोगेभ्यो निवृत्तः पारलौकिकम्योऽपि विरत इति दर्शयति-'नो आसंसं पुरओ कुञ्जा'नो 4 नवाशंसा-ममानेन तपसा जन्मान्तरे कामभोगावाप्तिर्मविष्यतीत्येवम्भूतामाशंसां न पुरतः कुर्यात् । इत्येतदेव दर्शयति