________________
मिजमाणा वा उदविजमाणा वा जाव लोमुक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवेदेति, ॥ एवं नच्चा सोपाणा न हंतवा न अज्जावेयवान परिघेत्तवा न परियावेयवा न उबद्दवेयवा । से बेमि-- ___ व्याख्या-' तो 'ति कर्मबन्धप्रस्तावे खलु भगवता षड्जीवनिकाया हेतुत्वेनोपन्यस्ताः, पृथिवीकायो यावत्रसकाय ! इति । तेषां च पीड्यमानानां यथा दुःखमुत्पद्यते तथा स्वसंवित्तिसिद्धेन रष्टान्तेन दर्शयितुमाह-यथा नाम मम 'असात'
दुःखमुत्पद्यते तथा तेषामपीति । तद्यथा-दण्डेन अस्थना मुष्टिना लेलुना' लोष्ठेन कपालेन ' आकोबमानस्य' सझो V! च्यमानस्य इन्यमानस्य तय॑मानस्य, ताड्यमानस्य कुल्यादाभिषातादिना, परिताप्यमानस्य तथा उपद्राव्यमानस्य'
मार्यमाणस्य यावश्लोमोत्खननमात्रमपि हिंसाकरं दुःखं भयं च यन्मयि क्रियते तत्सर्वमहं संवेदयामीत्येवं जानीहि । तथा सर्वे प्राणा जीवा भूतानि सच्चा, एतेषां दण्डादिनाऽऽकुद्यमानानां यावल्लोमोत्खननमात्रमपि दुःखं हिंसाकरं भयं चोत्पन्न तेऽपि प्राणिनः सर्वेऽपि 'प्रतिसंवेदयन्ति' साक्षादनुभवन्तीत्येवमात्मोपमया पीड्यमानानां जन्तूनां यतो दुःखमुत्पद्यते, अतः सर्वेऽपि प्राणिनो न हन्तव्या न व्यापादयितव्या न आज्ञापयितष्पा' न बलात्कारेण व्यापारे प्रयोक्तव्यास्तथा न परि. प्राया न परितापयितव्याः नापदावयितव्याः । सोऽहं ब्रवीमि एतम स्वमनीषिकया, किन्तु सर्वतीर्थकराज्ञयेति[दर्शयति
जे[य]अतीया जे[ य ]पडुप्पन्ना जे[य]आगमिस्सा अरिहंता भगवंतो, ते सवे एवमाइ. क्खति एवं भासांत एवं पन्नर्विति एवं परावति-सत्वे पाणा जाव सवे सत्ताण हंतवा जाव ण उवद्द.