________________
करगणधरैराख्यातमिति प्राणिव प्रवृत्तस्य न कर्मापगमो भवति, यतस्तत्प्रवृत्तस्यात्मौपम्येन प्राणीनां पीडोत्पद्यते, तथा चकर्मबन्धा, इत्येवं सर्व मनस्याधायाह
तत्थ खलु भगवया छजीवनिकाया हेऊ पन्नता, तंजहा - पुढविका [ ए ] इया जाब तसका [ ए ]इया से जहा नामए ममं अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा कवालेण वा आउडिमाणस्स वा इम्ममाणस्स वा तज्जिज्जमाणस्स वा ताडिजमाणस्स वा परियाविजमाणस्स वा किलि[ किलामि] माणस्स वा x उद्दविजमाणस्स वा जाव लोमुक्खणणमात्तमवि हिंसाकारणं दुःखं भयं पडिसंवेएमि, इश्वेवं जाणं सवे जीवा स भूया सबे पाणा सबै सत्ता दंडेण वा जाव कनालेण वा आउट्टिजमाणा + वा इम्ममाणा वा सज्जिजमाणा वा सालिजमाणा वा परिता विजमाणा वा किलाबन्धकतथा योगनिरोधोपायतः x x x विशेषेण ” इति गृहवृत्तौ ।
★ असत्या' ओडविज्य० ' इत्येवं पाठो युज्यत इत्येष ममाभिप्रायः ।
+ यद्यप्येतेषु सप्तस्वपि पदेषु ' माणाण वा ' इत्येवमेवोपलभ्यते पाठः सर्वाश्वपि दीपिका प्रतिषु किन्तु मुद्रिवासवृत्तिकप्रतिषु ' माणा वा' इत्येवमस्ति अर्थसङ्गस्या तु ' माणाण या ' इत्येतदेव युक्तमाभाति ।